Comments
Loading Comment Form...
Loading Comment Form...
“Ito satasahassamhi,
kappe uppajji nāyako;
Mahappabho tilokaggo,
nāmena padumuttaro.
Khippābhiññassa bhikkhussa,
guṇaṃ kittayato mune;
Sutvā udaggacittohaṃ,
kāraṃ katvā mahesino.
Datvā sattāhikaṃ dānaṃ,
sasissassa mune ahaṃ;
Abhivādiya sambuddhaṃ,
taṃ ṭhānaṃ patthayiṃ tadā.
Tato maṃ byākari buddho,
‘etaṃ passatha brāhmaṇaṃ;
Patitaṃ pādamūle me,
cariyaṃ paccavekkhaṇaṃ.
Hemayaññopacitaṅgaṃ,
avadātatanuttacaṃ;
Palambabimbatamboṭṭhaṃ,
setatiṇhasamaṃ dijaṃ.
Guṇathāmabahutaraṃ,
samuggatatanūruhaṃ;
Guṇoghāyatanībhūtaṃ,
pītisamphullitānanaṃ.
Eso patthayate ṭhānaṃ,
khippābhiññassa bhikkhuno;
Anāgate mahāvīro,
gotamo nāma hessati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Bāhiyo nāma nāmena,
hessati satthu sāvako’.
Tadā hi tuṭṭho vuṭṭhāya,
yāvajīvaṃ mahāmune;
Kāraṃ katvā cuto saggaṃ,
agaṃ sabhavanaṃ yathā.
Devabhūto manusso vā,
sukhito tassa kammuno;
Vāhasā saṃsaritvāna,
sampattimanubhomahaṃ.
Puna kassapavīrassa,
atthamentamhi sāsane;
Āruyha selasikharaṃ,
yuñjitvā jinasāsanaṃ.
Visuddhasīlo sappañño,
jinasāsanakārako;
Tato cutā pañca janā,
devalokaṃ agamhase.
Tatohaṃ bāhiyo jāto,
bhārukacche puruttame;
Tato nāvāya pakkhando,
sāgaraṃ appasiddhiyaṃ.
Tato nāvā abhijjittha,
gantvāna katipāhakaṃ;
Tadā bhīsanake ghore,
patito makarākare.
Tadāhaṃ vāyamitvāna,
santaritvā mahodadhiṃ;
Suppārapaṭṭanavaraṃ,
sampatto mandavedhito.
Dārucīraṃ nivāsetvā,
gāmaṃ piṇḍāya pāvisiṃ;
Tadāha so jano tuṭṭho,
‘arahāyamidhāgato.
Imaṃ annena pānena,
vatthena sayanena ca;
Bhesajjena ca sakkatvā,
hessāma sukhitā mayaṃ’.
Paccayānaṃ tadā lābhī,
tehi sakkatapūjito;
Arahāhanti saṅkappaṃ,
uppādesiṃ ayoniso.
Tato me cittamaññāya,
codayī pubbadevatā;
‘Na tvaṃ upāyamaggaññū,
kuto tvaṃ arahā bhave’.
Codito tāya saṃviggo,
tadāhaṃ paripucchi taṃ;
‘Ke vā ete kuhiṃ loke,
arahanto naruttamā’.
‘Sāvatthiyaṃ kosalamandire jino,
Pahūtapañño varabhūrimedhaso;
So sakyaputto arahā anāsavo,
Deseti dhammaṃ arahattapattiyā’.
Tadassa sutvā vacanaṃ supīṇito,
Nidhiṃva laddhā kapaṇoti vimhito;
Udaggacitto arahattamuttamaṃ,
Sudassanaṃ daṭṭhumanantagocaraṃ.
Tadā tato nikkhamitvāna ‘satthuno,
Sadā jinaṃ passāmi vimalānanaṃ’;
Upecca rammaṃ vijitavhayaṃ vanaṃ,
Dije apucchiṃ ‘kuhiṃ lokanandano’.
‘Tato avocuṃ naradevavandito,
Puraṃ paviṭṭho asanesanāya so;
Sasova khippaṃ munidassanussuko,
Upecca vandāhi tamaggapuggalaṃ’.
Tatohaṃ tuvaṭaṃ gantvā,
sāvatthiṃ puramuttamaṃ;
Vicarantaṃ tamaddakkhiṃ,
piṇḍatthaṃ apihāgidhaṃ.
Pattapāṇiṃ alolakkhaṃ,
pācayantaṃ pītākaraṃ;
Sirīnilayasaṅkāsaṃ,
ravidittiharānanaṃ.
Taṃ samecca nipaccāhaṃ,
idaṃ vacanamabraviṃ;
‘Kupathe vippanaṭṭhassa,
saraṇaṃ hohi gotama’.
‘Pāṇasantāraṇatthāya,
piṇḍāya vicarāmahaṃ;
Na te dhammakathākālo’,
iccāha munisattamo.
Tadā punappunaṃ buddhaṃ,
āyāciṃ dhammalālaso;
Yo me dhammamadesesi,
gambhīraṃ suññataṃ padaṃ.
Tassa dhammaṃ suṇitvāna,
pāpuṇiṃ āsavakkhayaṃ;
Parikkhīṇāyuko santo,
aho satthānukampako.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ.
Evaṃ thero viyākāsi,
bāhiyo dārucīriyo;
Saṅkārakūṭe patito,
bhūtāviṭṭhāya gāviyā.
Attano pubbacariyaṃ,
kittayitvā mahāmati;
Parinibbāyi so thero,
sāvatthiyaṃ puruttame.
Nagarā nikkhamanto taṃ,
disvāna isisattamo;
Dārucīradharaṃ dhīraṃ,
bāhiyaṃ bāhitāgamaṃ.
Bhūmiyaṃ patitaṃ dantaṃ,
indaketūva pātitaṃ;
Gatāyuṃ sukkhakilesaṃ,
jinasāsanakārakaṃ.
Tato āmantayī satthā,
sāvake sāsane rate;
‘Gaṇhatha netvā jhāpetha,
tanuṃ sabrahmacārino.
Thūpaṃ karotha pūjetha,
nibbuto so mahāmati;
Khippābhiññānamesaggo,
sāvako me vacokaro.
Sahassamapi ce gāthā,
anatthapadasañhitā;
Ekaṃ gāthāpadaṃ seyyo,
yaṃ sutvā upasammati.
Yattha āpo ca pathavī,
tejo vāyo na gādhati;
Na tattha sukkā jotanti,
ādicco na pakāsati.
Na tattha candimā bhāti,
tamo tattha na vijjati;
Yadā ca attanā vedi,
munimonena brāhmaṇo.
Atha rūpā arūpā ca,
sukhadukkhā vimuccati’;
Iccevaṃ abhaṇī nātho,
tilokasaraṇo muni”.
Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti.
Bāhiyattherassāpadānaṃ chaṭṭhaṃ.