Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena aññatarena brāhmaṇena saṃghassa payopānaṃ paṭiyattaṃ hoti. Bhikkhū surusurukārakaṃ khīraṃ pivanti. Aññataro naṭapubbako bhikkhu evamāha—
“sabboyaṃ maññe saṃgho sītīkato”ti.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatī”ti…pe… “saccaṃ kira tvaṃ, bhikkhu, saṃghaṃ ārabbha davaṃ akāsī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, saṃghaṃ ārabbha davaṃ karissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“na, bhikkhave, buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo. Yo kareyya, āpatti dukkaṭassā”ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (51:196)
Na surusurukārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca surusurukārakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.