Comments
Loading Comment Form...
Loading Comment Form...
“Siddhatthassa bhagavato,
dvipadindassa tādino;
Pasannacitto sumano,
bodhigharamakārayiṃ.
Tusitaṃ upapannomhi,
vasāmi ratane ghare;
Na me sītaṃ vā uṇhaṃ vā,
vāto gatte na samphuse.
Pañcasaṭṭhimhito kappe,
cakkavattī ahosahaṃ;
Kāsikaṃ nāma nagaraṃ,
vissakammena māpitaṃ.
Dasayojanaāyāmaṃ,
aṭṭhayojanavitthataṃ;
Na tamhi nagare atthi,
kaṭṭhaṃ vallī ca mattikā.
Tiriyaṃ yojanaṃ āsi,
addhayojanavitthataṃ;
Maṅgalo nāma pāsādo,
vissakammena māpito.
Cullāsītisahassāni,
thambhā soṇṇamayā ahuṃ;
Maṇimayā ca niyyūhā,
chadanaṃ rūpiyaṃ ahu.
Sabbasoṇṇamayaṃ gharaṃ,
vissakammena māpitaṃ;
Ajjhāvutthaṃ mayā etaṃ,
gharadānassidaṃ phalaṃ.
Te sabbe anubhotvāna,
devamānusake bhave;
Ajjhapattomhi nibbānaṃ,
santipadamanuttaraṃ.
Tiṃsakappasahassamhi,
bodhigharamakārayiṃ;
Duggatiṃ nābhijānāmi,
gharadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā bodhigharadāyako thero imā gāthāyo abhāsitthāti.
Bodhigharadāyakattherassāpadānaṃ dasamaṃ.
Vibhītakavaggo pañcacattālīsamo.
Tassuddānaṃ
Vibhītakī kolaphalī,
billabhallātakappado;
Uttalambaṭakī ceva,
āsanī pādapīṭhako.
Vediko bodhighariko,
gāthāyo gaṇitāpi ca;
Ekūnāsītikā sabbā,
asmiṃ vagge pakittitā.