Comments
Loading Comment Form...
Loading Comment Form...
“Dhammo have hato hanti,
Nāhato hanti kiñcanaṃ;
Tasmā hi dhammaṃ na hane,
_Mā tvaṃ dhammo hato hani. _
Alikaṃ bhāsamānassa,
apakkamanti devatā;
Pūtikañca mukhaṃ vāti,
sakaṭṭhānā ca dhaṃsati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.
Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhūmiyaṃ tiṭṭha cetiya. _
Akāle vassatī tassa,
kāle tassa na vassati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.
Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhūmiṃ pavisa cetiya. _
Jivhā tassa dvidhā hoti,
uragasseva disampati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.
Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya. _
Jivhā tassa na bhavati,
macchasseva disampati;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.
Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya. _
Thiyova tassa jāyanti,
na pumā jāyare kule;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.
Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya. _
Puttā tassa na bhavanti,
pakkamanti disodisaṃ;
Yo jānaṃ pucchito pañhaṃ,
aññathā naṃ viyākare.
Sace hi saccaṃ bhaṇasi,
hohi rāja yathā pure;
Musā ce bhāsase rāja,
_bhiyyo pavisa cetiya”. _
“Sa rājā isinā satto,
antalikkhacaro pure;
Pāvekkhi pathaviṃ cecco,
hīnatto patva pariyāyaṃ.
Tasmā hi chandāgamanaṃ,
Nappasaṃsanti paṇḍitā;
Aduṭṭhacitto bhāseyya,
_Giraṃ saccūpasaṃhitanti”. _
Cetiyajātakaṃ chaṭṭhaṃ.