Comments
Loading Comment Form...
Loading Comment Form...
“Ahametarahi sambuddho,
gotamo sakyavaḍḍhano;
Padhānaṃ padahitvāna,
patto sambodhimuttamaṃ.
Brahmunā yācito santo,
dhammacakkaṃ pavattayiṃ;
Aṭṭhārasannaṃ koṭīnaṃ,
paṭhamābhisamayo ahu.
Tato parañca desente,
naradevasamāgame;
Gaṇanāya na vattabbo,
dutiyābhisamayo ahu.
Idhevāhaṃ etarahi,
ovadiṃ mama atrajaṃ;
Gaṇanāya na vattabbo,
tatiyābhisamayo ahu.
Ekosi sannipāto me,
sāvakānaṃ mahesinaṃ;
Aḍḍhateḷasasatānaṃ,
bhikkhūnāsi samāgamo.
Virocamāno vimalo,
bhikkhusaṃghassa majjhago;
Dadāmi patthitaṃ sabbaṃ,
maṇīva sabbakāmado.
Phalamākaṅkhamānānaṃ,
bhavacchandajahesinaṃ;
Catusaccaṃ pakāsemi,
anukampāya pāṇinaṃ.
Dasavīsasahassānaṃ,
dhammābhisamayo ahu;
Ekadvinnaṃ abhisamayo,
gaṇanāto asaṅkhiyo.
Vitthārikaṃ bāhujaññaṃ,
iddhaṃ phītaṃ suphullitaṃ;
Idha mayhaṃ sakyamunino,
sāsanaṃ suvisodhitaṃ.
Anāsavā vītarāgā,
santacittā samāhitā;
Bhikkhūnekasatā sabbe,
parivārenti maṃ sadā.
Idāni ye etarahi,
jahanti mānusaṃ bhavaṃ;
Appattamānasā sekhā,
te bhikkhū viññugarahitā.
Ariyañca santhomayantā,
sadā dhammaratā janā;
Bujjhissanti satimanto,
saṃsārasaritaṃ gatā.
Nagaraṃ kapilavatthu me,
rājā suddhodano pitā;
Mayhaṃ janettikā mātā,
māyādevīti vuccati.
Ekūnatiṃsavassāni,
agāraṃ ajjhahaṃ vasiṃ;
Rammo surammo subhako,
tayo pāsādamuttamā.
Cattārīsasahassāni,
nāriyo samalaṅkatā;
Bhaddakañcanā nāma nārī,
rāhulo nāma atrajo.
Nimitte caturo disvā,
assayānena nikkhamiṃ;
Chabbassaṃ padhānacāraṃ,
acariṃ dukkaraṃ ahaṃ.
Bārāṇasiyaṃ isipatane,
Cakkaṃ pavattitaṃ mayā;
Ahaṃ gotamasambuddho,
Saraṇaṃ sabbapāṇinaṃ.
Kolito upatisso ca,
dve bhikkhū aggasāvakā;
Ānando nāmupaṭṭhāko,
santikāvacaro mama;
Khemā uppalavaṇṇā ca,
bhikkhunī aggasāvikā.
Citto hatthāḷavako ca,
aggupaṭṭhākupāsakā;
Nandamātā ca uttarā,
aggupaṭṭhākupāsikā.
Ahaṃ assatthamūlamhi,
patto sambodhimuttamaṃ;
Byāmappabhā sadā mayhaṃ,
soḷasahatthamuggatā.
Appaṃ vassasataṃ āyu,
idānetarahi vijjati;
Tāvatā tiṭṭhamānohaṃ,
tāremi janataṃ bahuṃ.
Ṭhapayitvāna dhammukkaṃ,
pacchimaṃ janabodhanaṃ;
Ahampi nacirasseva,
saddhiṃ sāvakasaṃghato;
Idheva parinibbissaṃ,
aggīvāhārasaṅkhayā.
Tāni ca atulatejāni,
Imāni ca dasabalāni;
Ayañca guṇadhāraṇo deho,
Dvattiṃsavaralakkhaṇavicitto.
Dasa disā pabhāsetvā,
Sataraṃsīva chappabhā;
Sabbaṃ tamantarahissanti,
_Nanu rittā sabbasaṅkhārā”ti. _
Gotamassa bhagavato vaṃso pañcavīsatimo.