Comments
Loading Comment Form...
Loading Comment Form...
“Nāradassa aparena,
sambuddho dvipaduttamo;
Padumuttaro nāma jino,
akkhobbho sāgarūpamo.
Maṇḍakappova so āsi,
yamhi buddho ajāyatha;
Ussannakusalā janatā,
tamhi kappe ajāyatha.
Padumuttarassa bhagavato,
Paṭhame dhammadesane;
Koṭisatasahassānaṃ,
Dhammābhisamayo ahu.
Tato parampi vassante,
Tappayante ca pāṇine;
Sattatiṃsasatasahassānaṃ,
Dutiyābhisamayo ahu.
Yamhi kāle mahāvīro,
ānandaṃ upasaṅkami;
Pitusantikaṃ upagantvā,
āhanī amatadundubhiṃ.
Āhate amatabherimhi,
vassante dhammavuṭṭhiyā;
Paññāsasatasahassānaṃ,
tatiyābhisamayo ahu.
Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.
Sannipātā tayo āsuṃ,
padumuttarassa satthuno;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.
Yadā buddho asamasamo,
vasi vebhārapabbate;
Navutikoṭisahassānaṃ,
dutiyo āsi samāgamo.
Puna cārikaṃ pakkante,
gāmanigamaraṭṭhato;
Asītikoṭisahassānaṃ,
tatiyo āsi samāgamo.
Ahaṃ tena samayena,
Jaṭilo nāma raṭṭhiko;
Sambuddhappamukhaṃ saṃghaṃ,
Sabhattaṃ dussamadāsahaṃ.
Sopi maṃ buddho byākāsi,
saṃghamajjhe nisīdiya;
‘Satasahassito kappe,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
uttariṃ vatamadhiṭṭhahiṃ;
Akāsiṃ uggadaḷhaṃ dhitiṃ,
dasapāramipūriyā.
Byāhatā titthiyā sabbe,
Vimanā dummanā tadā;
Na tesaṃ keci paricaranti,
Raṭṭhato nicchubhanti te.
Sabbe tattha samāgantvā,
upagacchuṃ buddhasantike;
Tuvaṃ nātho mahāvīra,
saraṇaṃ hohi cakkhuma.
Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.
Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi taṃ;
Vicittaṃ arahantehi,
vasībhūtehi tādihi.
Nagaraṃ haṃsavatī nāma,
ānando nāma khattiyo;
Sujātā nāma janikā,
padumuttarassa satthuno.
Dasavassasahassāni,
Agāraṃ ajjha so vasi;
Naravāhano yaso vasavattī,
Tayo pāsādamuttamā.
Ticattārīsasahassāni,
nāriyo samalaṅkatā;
Vasudattā nāma nārī,
uttamo nāma atrajo.
Nimitte caturo disvā,
pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ,
acarī purisuttamo.
Brahmunā yācito santo,
padumuttaro vināyako;
Vatti cakkaṃ mahāvīro,
mithiluyyānamuttame.
Devalo ca sujāto ca,
Ahesuṃ aggasāvakā;
Sumano nāmupaṭṭhāko,
Padumuttarassa mahesino.
Amitā ca asamā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
salaloti pavuccati.
Vitiṇṇo ceva tisso ca,
ahesuṃ aggupaṭṭhakā;
Haṭṭhā ceva vicittā ca,
ahesuṃ aggupaṭṭhikā.
Aṭṭhapaṇṇāsaratanaṃ,
accuggato mahāmuni;
Kañcanagghiyasaṅkāso,
dvattiṃsavaralakkhaṇo.
Kuṭṭā kavāṭā bhittī ca,
rukkhā nagasiluccayā;
Na tassāvaraṇaṃ atthi,
samantā dvādasayojane.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Santāretvā bahujanaṃ,
chinditvā sabbasaṃsayaṃ;
Jalitvā aggikkhandhova,
nibbuto so sasāvako.
Padumuttaro jino buddho,
Nandārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Dvādasubbedhayojano”ti. _
Padumuttarassa bhagavato vaṃso dasamo.