Comments
Loading Comment Form...
Loading Comment Form...
Gantho dhammo ganthassa dhammassa anantarapaccayena paccayo— purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ anantarapaccayena paccayo.
Gantho dhammo noganthassa dhammassa anantarapaccayena paccayo— purimā purimā ganthā pacchimānaṃ pacchimānaṃ noganthānaṃ khandhānaṃ anantarapaccayena paccayo; ganthā vuṭṭhānassa anantarapaccayena paccayo.
Gantho dhammo ganthassa ca noganthassa ca dhammassa anantarapaccayena paccayo— purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
Nogantho dhammo noganthassa dhammassa anantarapaccayena paccayo… tīṇi. (Dve āvajjanā kātabbā, paṭhamo natthi.)
Gantho ca nogantho ca dhammā ganthassa dhammassa anantarapaccayena paccayo… tīṇi. (Ekampi vuṭṭhānaṃ kātabbaṃ, majjhe.)