Comments
Loading Comment Form...
Loading Comment Form...
“Aṅgārajātā pathavī,
kukkuḷānugatā mahī;
Padumuttaro bhagavā,
abbhokāsamhi caṅkami.
Paṇḍaraṃ chattamādāya,
addhānaṃ paṭipajjahaṃ;
Tattha disvāna sambuddhaṃ,
vitti me upapajjatha.
Marīciyotthaṭā bhūmi,
aṅgārāva mahī ayaṃ;
Upahanti mahāvātā,
sarīrassāsukhepanā.
Sītaṃ uṇhaṃ vihanantaṃ,
vātātapanivāraṇaṃ;
Paṭiggaṇha imaṃ chattaṃ,
phassayissāmi nibbutiṃ.
Anukampako kāruṇiko,
padumuttaro mahāyaso;
Mama saṅkappamaññāya,
paṭiggaṇhi tadā jino.
Tiṃsa kappāni devindo,
devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.
Ayaṃ me pacchimā jāti,
carimo vattate bhavo;
Ajjāpi setacchattaṃ me,
sabbakālaṃ dharīyati.
Satasahassito kappe,
yaṃ chattamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
chattadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
Ekachattiyattherassāpadānaṃ sattamaṃ.