1. Jātakapāḷi
  2. 2 Dukanipāta
  3. 2.7 Bīraṇathambhavagga

2.7.4 Puṇṇanadījātaka

E
evame2025/7/30

“Puṇṇaṃ nadiṃ yena ca peyyamāhu,
Jātaṃ yavaṃ yena ca guyhamāhu;
Dūraṃ gataṃ yena ca avhayanti,
So tyāgato handa ca bhuñja brāhmaṇa”.

“Yato maṃ saratī rājā,
vāyasampi pahetave;
Haṃsā koñcā mayūrā ca,
asatīyeva pāpiyā”ti.


Puṇṇanadījātakaṃ catutthaṃ.

20
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame