Comments
Loading Comment Form...
Loading Comment Form...
“Sukhumālarūpaṃ disvā,
raṭṭhā vivanamāgataṃ;
Kūṭāgāravarūpetaṃ,
mahāsayanamupāsitaṃ.
Tassa te pemakenāhaṃ,
adāsiṃ vaḍḍhamodanaṃ;
Sālīnaṃ vicitaṃ bhattaṃ,
suciṃ maṃsūpasecanaṃ.
Taṃ tvaṃ bhattaṃ paṭiggayha,
brāhmaṇassa adāsayi;
Attānaṃ anasitvāna,
koyaṃ dhammo namatthu te”.
“Ācariyo brāhmaṇo mayhaṃ,
kiccākiccesu byāvaṭo;
Garu ca āmantanīyo ca,
dātumarahāmi bhojanaṃ”.
“Brāhmaṇaṃ dāni pucchāmi,
gotamaṃ rājapūjitaṃ;
Rājā te bhattaṃ pādāsi,
suciṃ maṃsūpasecanaṃ.
Taṃ tvaṃ bhattaṃ paṭiggayha,
isissa bhojanaṃ adā;
Akhettaññūsi dānassa,
koyaṃ dhammo namatthu te”.
“Bharāmi puttadāre ca,
gharesu gadhito ahaṃ;
Bhuñje mānusake kāme,
anusāsāmi rājino.
Āraññikassa isino,
cirarattaṃ tapassino;
Vuḍḍhassa bhāvitattassa,
dātumarahāmi bhojanaṃ”.
“Isiñca dāni pucchāmi,
kisaṃ dhamanisanthataṃ;
Parūḷhakacchanakhalomaṃ,
paṅkadantaṃ rajassiraṃ.
Eko araññe viharasi,
nāvakaṅkhasi jīvitaṃ;
Bhikkhu kena tayā seyyo,
yassa tvaṃ bhojanaṃ adā”.
“Khaṇantālukalambāni,
bilālitakkalāni ca;
Dhunaṃ sāmākanīvāraṃ,
saṃghāriyaṃ pasāriyaṃ.
Sākaṃ bhisaṃ madhuṃ maṃsaṃ,
Badarāmalakāni ca;
Tāni āharitvā bhuñjāmi,
Atthi me so pariggaho.
Pacanto apacantassa,
amamassa sakiñcano;
Anādānassa sādāno,
dātumarahāmi bhojanaṃ”.
“Bhikkhuñca dāni pucchāmi,
tuṇhīmāsīna subbataṃ;
Isi te bhattaṃ pādāsi,
suciṃ maṃsūpasecanaṃ.
Taṃ tvaṃ bhattaṃ paṭiggayha,
tuṇhī bhuñjasi ekako;
Nāññaṃ kañci nimantesi,
koyaṃ dhammo namatthu te”.
“Na pacāmi na pācemi,
na chindāmi na chedaye;
Taṃ maṃ akiñcanaṃ ñatvā,
sabbapāpehi ārataṃ.
Vāmena bhikkhamādāya,
dakkhiṇena kamaṇḍaluṃ;
Isi me bhattaṃ pādāsi,
suciṃ maṃsūpasecanaṃ.
Ete hi dātumarahanti,
samamā sapariggahā;
Paccanīkamahaṃ maññe,
yo dātāraṃ nimantaye”.
“Atthāya vata me ajja,
idhāgacchi rathesabho;
Sohaṃ ajja pajānāmi,
yattha dinnaṃ mahapphalaṃ.
Raṭṭhesu giddhā rājāno,
Kiccākiccesu brāhmaṇā;
Isī mūlaphale giddhā,
_Vippamuttā ca bhikkhavo”ti. _
Bhikkhāparamparajātakaṃ terasamaṃ.
Pakiṇṇakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Suva kinnara mukka kharājinaso,
Bhisajāta mahesi kapotavaro;
Atha mora satacchaka vāṇijako,
Atha rāja sabrāhmaṇa bhikkhaparanti.