Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃ tavattho vane tāta,
ujjuhānova pāvuse;
Verambhā ramaṇīyā te,
paviveko hi jhāyinaṃ”.
“Yathā abbhāni verambho,
vāto nudati pāvuse;
Saññā me abhikiranti,
vivekapaṭisaññutā.
Apaṇḍaro aṇḍasambhavo,
Sīvathikāya niketacāriko;
Uppādayateva me satiṃ,
Sandehasmiṃ virāganissitaṃ.
Yañca aññe na rakkhanti,
yo ca aññe na rakkhati;
Sa ve bhikkhu sukhaṃ seti,
kāmesu anapekkhavā.
Acchodikā puthusilā,
gonaṅgulamigāyutā;
Ambusevālasañchannā,
te selā ramayanti maṃ.
Vasitaṃ me araññesu,
kandarāsu guhāsu ca;
Senāsanesu pantesu,
vāḷamiganisevite.
‘Ime haññantu vajjhantu,
dukkhaṃ pappontu pāṇino’;
Saṅkappaṃ nābhijānāmi,
anariyaṃ dosasaṃhitaṃ.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
nibbisaṃ bhatako yathā.
Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
sampajāno patissato”ti.
… Saṅkicco thero… .
Ekādasakanipāto niṭṭhito.
Tatruddānaṃ
Saṅkiccathero ekova,
katakicco anāsavo;
Ekādasanipātamhi,
gāthā ekādaseva cāti.