Comments
Loading Comment Form...
Loading Comment Form...
Atirekacīvaraṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Ekarattaṃ ticīvarena vippavasanto ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpento dve āpattiyo āpajjati. Dhovāpeti, payoge dukkaṭaṃ; dhovāpite nissaggiyaṃ pācittiyaṃ.
Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite nissaggiyaṃ pācittiyaṃ.
Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpento dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite nissaggiyaṃ pācittiyaṃ.
Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tatuttari cīvaraṃ viññāpento dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite nissaggiyaṃ pācittiyaṃ.
Pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati. Vikappaṃ āpajjati, payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.
Pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati. Vikappaṃ āpajjati, payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.
Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādento dve āpattiyo āpajjati. Abhinipphādeti, payoge dukkaṭaṃ; abhinipphādite nissaggiyaṃ pācittiyaṃ.
Kathinavaggo paṭhamo.