Comments
Loading Comment Form...
Loading Comment Form...
Upādāniyo ceva no ca upādāno dhammo upādāniyassa ceva no ca upādānassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; sekkhā gotrabhuṃ garuṃ katvā…pe… vodānaṃ…pe… cakkhuṃ…pe… vatthuṃ upādāniye ceva no ca upādāne khandhe garuṃ katvā upādāniyā ceva no ca upādānā khandhā uppajjanti. Sahajātādhipati— upādāniyā ceva no ca upādānādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Avasesā dvepi ārammaṇādhipati sahajātādhipatipi upādānadukasadisā.)
(Ghaṭanā adhipati tīṇi, upādānadukasadisā. Sabbe paccayā upādānadukasadisā. Upādāniye lokuttaraṃ natthi, paccanīyampi itare dve gaṇanāpi upādānadukasadisaṃ.)
Upādānaupādāniyadukaṃ niṭṭhitaṃ.