Comments
Loading Comment Form...
Loading Comment Form...
“Sumedho nāma sambuddho,
bāttiṃsavaralakkhaṇo;
Vivekakāmo sambuddho,
himavantamupāgamiṃ.
Ajjhogayha himavantaṃ,
aggo kāruṇiko muni;
Pallaṅkamābhujitvāna,
nisīdi purisuttamo.
Vijjādharo tadā āsiṃ,
antalikkhacaro ahaṃ;
Tisūlaṃ sukataṃ gayha,
gacchāmi ambare tadā.
Pabbatagge yathā aggi,
puṇṇamāyeva candimā;
Vane obhāsate buddho,
sālarājāva phullito.
Vanaggā nikkhamitvāna,
buddharaṃsībhidhāvare;
Naḷaggivaṇṇasaṅkāsā,
disvā cittaṃ pasādayiṃ.
Vicinaṃ addasaṃ pupphaṃ,
kaṇikāraṃ devagandhikaṃ;
Tīṇi pupphāni ādāya,
buddhaseṭṭhamapūjayiṃ.
Buddhassa ānubhāvena,
tīṇi pupphāni me tadā;
Uddhaṃvaṇṭā adhopattā,
chāyaṃ kubbanti satthuno.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
kaṇikārīti ñāyati;
Saṭṭhiyojanamubbedhaṃ,
tiṃsayojanavitthataṃ.
Sahassakaṇḍaṃ satabheṇḍu,
dhajāluharitāmayaṃ;
Satasahassaniyyūhā,
byamhe pātubhaviṃsu me.
Soṇṇamayā maṇimayā,
lohitaṅgamayāpi ca;
Phalikāpi ca pallaṅkā,
yenicchakā yadicchakā.
Mahārahañca sayanaṃ,
tūlikāvikatīyutaṃ;
Uddhalomikaekantaṃ,
bibbohanasamāyutaṃ.
Bhavanā nikkhamitvāna,
caranto devacārikaṃ;
Yadā icchāmi gamanaṃ,
devasaṅghapurakkhato.
Pupphassa heṭṭhā tiṭṭhāmi,
uparicchadanaṃ mama;
Samantā yojanasataṃ,
kaṇikārehi chāditaṃ.
Saṭṭhituriyasahassāni,
sāyaṃ pātamupaṭṭhahuṃ;
Parivārenti maṃ niccaṃ,
rattindivamatanditā.
Tattha naccehi gītehi,
tāḷehi vāditehi ca;
Ramāmi khiḍḍāratiyā,
modāmi kāmakāmihaṃ.
Tattha bhutvā pivitvā ca,
modāmi tidase tadā;
Nārīgaṇehi sahito,
modāmi byamhamuttame.
Satānaṃ pañcakkhattuñca,
devarajjamakārayiṃ;
Satānaṃ tīṇikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Bhavābhave saṃsaranto,
mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi,
buddhapūjāyidaṃ phalaṃ.
Duve bhave saṃsarāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na jānāmi,
buddhapūjāyidaṃ phalaṃ.
Duve kule pajāyāmi,
khattiye cāpi brāhmaṇe;
Nīce kule na jāyāmi,
buddhapūjāyidaṃ phalaṃ.
Hatthiyānaṃ assayānaṃ,
sivikaṃ sandamānikaṃ;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Dāsīgaṇaṃ dāsagaṇaṃ,
nāriyo samalaṅkatā;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Koseyyakambaliyāni,
khomakappāsikāni ca;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Navavatthaṃ navaphalaṃ,
navaggarasabhojanaṃ;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Imaṃ khāda imaṃ bhuñja,
imamhi sayane saya;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Sabbattha pūjito homi,
yaso abbhuggato mama;
Mahāpakkho sadā homi,
abhejjapariso sadā;
Ñātīnaṃ uttamo homi,
buddhapūjāyidaṃ phalaṃ.
Sītaṃ uṇhaṃ na jānāmi,
pariḷāho na vijjati;
Atho cetasikaṃ dukkhaṃ,
hadaye me na vijjati.
Suvaṇṇavaṇṇo hutvāna,
saṃsarāmi bhavābhave;
Vevaṇṇiyaṃ na jānāmi,
buddhapūjāyidaṃ phalaṃ.
Devalokā cavitvāna,
sukkamūlena codito;
Sāvatthiyaṃ pure jāto,
mahāsāle suaḍḍhake.
Pañca kāmaguṇe hitvā,
pabbajiṃ anagāriyaṃ;
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ.
Upasampādayī buddho,
guṇamaññāya cakkhumā;
Taruṇo pūjanīyohaṃ,
buddhapūjāyidaṃ phalaṃ.
Dibbacakkhu visuddhaṃ me,
samādhikusalo ahaṃ;
Abhiññāpāramippatto,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā anuppatto,
iddhipādesu kovido;
Dhammesu pāramippatto,
buddhapūjāyidaṃ phalaṃ.
Tiṃsakappasahassamhi,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.
Tikaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.