Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
ahosiṃ kinnaro tadā;
Tatthaddasaṃ devadevaṃ,
caṅkamantaṃ narāsabhaṃ.
Ocinitvāna saḷalaṃ,
pupphaṃ buddhassadāsahaṃ;
Upasiṅghi mahāvīro,
saḷalaṃ devagandhikaṃ.
Paṭiggahetvā sambuddho,
vipassī lokanāyako;
Upasiṅghi mahāvīro,
pekkhamānassa me sato.
Pasannacitto sumano,
vanditvā dvipaduttamaṃ;
Añjaliṃ paggahetvāna,
puna pabbatamāruhiṃ.
Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.
Saḷalapupphiyattherassāpadānaṃ dasamaṃ.
Mandāravapupphiyavaggo sattatiṃsatimo.
Tassuddānaṃ
Mandāravañca kakkāru,
bhisakesarapupphiyo;
Aṅkolako kadambī ca,
uddālī ekacampako;
Timiraṃ saḷalañceva,
gāthā tālīsameva ca.