Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
seṭṭhiputto ahosahaṃ;
Samappito kāmaguṇe,
paricāremahaṃ tadā.
Tato pāsādamāruyha,
mahābhoge valañjako;
Tattha naccehi gītehi,
paricāremahaṃ tadā.
Tūriyā āhatā mayhaṃ,
sammatāḷasamāhitā;
Naccantā itthiyo sabbā,
harantiyeva me mano.
Celāpikā vāmanikā,
kuñjavāsī timajjhikā;
Laṅghikā sokajjhāyī ca,
parivārenti maṃ sadā.
Vetāḷino kumbhathūnī,
naṭā ca naccakā bahū;
Naṭakā nāṭakā ceva,
parivārenti maṃ sadā.
Kappakā nhāpakā sūdā,
mālākārā supāsakā;
Jallā mallā ca te sabbe,
parivārenti maṃ sadā.
Etesu kīḷamānesu,
sikkhite katupāsane;
Rattindivaṃ na jānāmi,
indova tidasaṅgaṇe.
Addhikā pathikā sabbe,
yācakā varakā bahū;
Upagacchanti te niccaṃ,
bhikkhayantā mamaṃ gharaṃ.
Samaṇā brāhmaṇā ceva,
puññakkhettā anuttarā;
Vaḍḍhayantā mamaṃ puññaṃ,
āgacchanti mamaṃ gharaṃ.
Paṭagā laṭukā sabbe,
nigaṇṭhā pupphasāṭakā;
Tedaṇḍikā ekasikhā,
āgacchanti mamaṃ gharaṃ.
Ājīvakā viluttāvī,
godhammā devadhammikā;
Rajojalladharā ete,
āgacchanti mamaṃ gharaṃ.
Parittakā santipattā,
kodhapugganikā bahū;
Tapassī vanacārī ca,
āgacchanti mamaṃ gharaṃ.
Oḍḍakā damiḷā ceva,
sākuḷā malavāḷakā;
Savarā yonakā ceva,
āgacchanti mamaṃ gharaṃ.
Andhakā muṇḍakā sabbe,
koṭalā hanuvindakā;
Ārāvacīnaraṭṭhā ca,
āgacchanti mamaṃ gharaṃ.
Alasandakā pallavakā,
dhammarā niggamānusā;
Gehikā cetaputtā ca,
āgacchanti mamaṃ gharaṃ.
Mādhurakā kosalakā,
kaliṅgā hatthiporikā;
Isiṇḍā makkalā ceva,
āgacchanti mamaṃ gharaṃ.
Celāvakā ārabbhā ca,
oghuḷhā meghalā bahū;
Khuddakā suddakā ceva,
āgacchanti mamaṃ gharaṃ.
Rohaṇā sindhavā ceva,
citakā ekakaṇṇikā;
Suraṭṭhā aparantā ca,
āgacchanti mamaṃ gharaṃ.
Suppārakā kumārā ca,
mallasovaṇṇabhūmikā;
Vajjītaṅgā ca te sabbe,
āgacchanti mamaṃ gharaṃ.
Naḷakārā pesakārā,
cammakārā ca tacchakā;
Kammārā kumbhakārā ca,
āgacchanti mamaṃ gharaṃ.
Maṇikārā lohakārā,
soṇṇakārā ca dussikā;
Tipukārā ca te sabbe,
āgacchanti mamaṃ gharaṃ.
Usukārā bhamakārā,
pesakārā ca gandhikā;
Rajakā tunnavāyā ca,
āgacchanti mamaṃ gharaṃ.
Telikā kaṭṭhahārā ca,
udahārā ca pessikā;
Sūpikā sūparakkhā ca,
āgacchanti mamaṃ gharaṃ.
Dovārikā anīkaṭṭhā,
Bandhikā pupphachaḍḍakā;
Hatthāruhā hatthipālā,
Āgacchanti mamaṃ gharaṃ.
Ānandassa mahārañño,
mamatthassa adāsahaṃ;
Sattavaṇṇena ratanena,
ūnatthaṃ pūrayāmahaṃ.
Ye mayā kittitā sabbe,
nānāvaṇṇā bahū janā;
Tesāhaṃ cittamaññāya,
tappayiṃ ratanenahaṃ.
Vaggūsu bhāsamānāsu,
vajjamānāsu bherisu;
Saṅkhesu dhamayantesu,
sakagehe ramāmahaṃ.
Bhagavā tamhi samaye,
padumuttaranāyako;
Vasīsatasahassehi,
parikkhīṇāsavehi so.
Bhikkhūhi sahito vīthiṃ,
paṭipajjittha cakkhumā;
Obhāsento disā sabbā,
dīparukkhova jotati.
Vajjanti bheriyo sabbā,
gacchante lokanāyake;
Pabhā niddhāvate tassa,
sataraṃsīva uggato.
Kavāṭantarikāyāpi,
paviṭṭhena ca rasminā;
Antogharesu vipulo,
āloko āsi tāvade.
Pabhaṃ disvāna buddhassa,
pārisajje avocahaṃ;
‘Nissaṃsayaṃ buddhaseṭṭho,
imaṃ vīthimupāgato’.
Khippaṃ oruyha pāsādā,
agamiṃ antarāpaṇaṃ;
Sambuddhaṃ abhivādetvā,
idaṃ vacanamabraviṃ.
‘Anukampatu me buddho,
jalajuttamanāyako;
Vasīsatasahassehi,
adhivāsesi so muni’.
Nimantetvāna sambuddhaṃ,
abhinesiṃ sakaṃ gharaṃ;
Tattha annena pānena,
santappesiṃ mahāmuniṃ.
Bhuttāviṃ kālamaññāya,
buddhaseṭṭhassa tādino;
Sataṅgikena tūriyena,
buddhaseṭṭhaṃ upaṭṭhahiṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Antoghare nisīditvā,
imā gāthā abhāsatha.
‘Yo maṃ tūriyehupaṭṭhāsi,
annapānañcadāsi me;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Pahūtabhakkho hutvāna,
sahirañño sabhojano;
Catudīpe ekarajjaṃ,
kārayissatiyaṃ naro.
Pañca sīle samādāya,
dasakammapathe tato;
Samādāya pavattento,
parisaṃ sikkhāpayissati.
Tūriyasatasahassāni,
bheriyo samalaṅkatā;
Vajjayissantimaṃ niccaṃ,
upaṭṭhānassidaṃ phalaṃ.
Tiṃsakappasahassāni,
devaloke ramissati;
Catusaṭṭhikkhattuṃ devindo,
devarajjaṃ karissati.
Catusaṭṭhikkhattuṃ rājā,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Upapajjati yaṃ yoniṃ,
devattaṃ atha mānusaṃ;
Anūnabhogo hutvāna,
manussattaṃ gamissati.
Ajjhāyako bhavitvāna,
tiṇṇaṃ vedāna pāragū;
Uttamatthaṃ gavesanto,
carissati mahiṃ imaṃ.
So pacchā pabbajitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
sāsanebhiramissati.
Ārādhayitvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Kilese jhāpayitvāna,
arahāyaṃ bhavissati’.
Vipine byaggharājāva,
migarājāva kesarī;
Abhīto viharāmajja,
sakyaputtassa sāsane.
Devaloke manusse vā,
dalidde duggatimhi vā;
Nibbattiṃ me na passāmi,
upaṭṭhānassidaṃ phalaṃ.
Vivekamanuyuttomhi,
upasanto nirūpadhi;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā jatukaṇṇitthero imā gāthāyo abhāsitthāti.
Jatukaṇṇittherassāpadānaṃ navamaṃ.