Comments
Loading Comment Form...
Loading Comment Form...
๐ Aviññatti dussilyanti? Āmantā. Pāṇātipātoti? Na hevaṃ vattabbe…pe… adinnādānanti? Na hevaṃ vattabbe…pe… kāmesumicchācāroti? Na hevaṃ vattabbe…pe… musāvādoti? Na hevaṃ vattabbe…pe… surāmerayamajjapamādaṭṭhānanti? Na hevaṃ vattabbe…pe… .
๐ Pāpakammaṃ samādiyitvā dānaṃ dadantassa puññañca apuññañca ubho vaḍḍhantīti? Na hevaṃ vattabbe…pe… puññañca apuññañca ubho vaḍḍhantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… .
๐ Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā—
“cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca— idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā”ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ—
“kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī”ti…pe… .
× Na vattabbaṃ—
“aviññatti dussilyan”ti? Āmantā. Nanu pāpakammaṃ samādinno āsīti? Āmantā. Hañci pāpakammaṃ samādinno āsi, tena vata re vattabbe—
“aviññatti dussilyan”ti.
Aviññatti dussilyantikathā niṭṭhitā.
Dasamo vaggo.
Tassuddānaṃ
Upapattesiye pañcakkhandhe aniruddhe kiriyā pañcakkhandhā uppajjanti, maggasamaṅgissa rūpaṃ maggo, pañcaviññāṇasamaṅgissa atthi maggabhāvanā, pañcaviññāṇā kusalāpi akusalāpi, pañcaviññāṇā sābhogā, maggasamaṅgī dvīhi sīlehi samannāgato, sīlaṃ acetasikaṃ, sīlaṃ na cittānuparivatti, samādānahetukaṃ sīlaṃ vaḍḍhatīti, viññattisīlaṃ aviññatti dussilyanti.
Dutiyo paṇṇāsako.
Tassuddānaṃ
Niyāmasaṅgahagatānisaṃsatā ca nirodhoti.