Comments
Loading Comment Form...
Loading Comment Form...
Kathinaṃ jānitabbaṃ, kathinatthāro jānitabbo, kathinassa atthāramāso jānitabbo, kathinassa atthāravipatti jānitabbā, kathinassa atthārasampatti jānitabbā, nimittakammaṃ jānitabbaṃ, parikathā jānitabbā, kukkukataṃ jānitabbaṃ, sannidhi jānitabbā, nissaggiyaṃ jānitabbaṃ.
Kathinaṃ jānitabbanti tesaññeva dhammānaṃ saṅgaho samavāyo nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo yadidaṃ kathinanti.
Kathinassa atthāramāso jānitabboti vassānassa pacchimo māso jānitabbo.
Kathinassa atthāravipatti jānitabbāti catuvīsatiyā ākārehi kathinassa atthāravipatti jānitabbā.
Kathinassa atthārasampatti jānitabbāti sattarasahi ākārehi kathinassa atthārasampatti jānitabbā.
Nimittakammaṃ jānitabbanti nimittaṃ karoti iminā dussena kathinaṃ attharissāmīti.
Parikathā jānitabbāti parikathaṃ karoti imāya parikathāya kathinadussaṃ nibbattessāmīti.
Kukkukataṃ jānitabbanti anādiyadānaṃ jānitabbaṃ.
Sannidhi jānitabbāti dve sannidhiyo jānitabbā— karaṇasannidhi vā nicayasannidhi vā.
Nissaggiyaṃ jānitabbanti kariyamāne aruṇaṃ uṭṭhahati.
Kathinatthāro jānitabboti sace saṃghassa kathinadussaṃ uppannaṃ hoti, saṃghena kathaṃ paṭipajjitabbaṃ, atthārakena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ paṭipajjitabbaṃ.
Saṃghena ñattidutiyena kammena kathinatthārakassa bhikkhuno dātabbaṃ, tena kathinatthārakena bhikkhunā tadaheva dhovitvā vimajjitvā vicāretvā chinditvā sibbetvā rajitvā kappaṃ katvā kathinaṃ attharitabbaṃ. Sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā. Imāya saṅghāṭiyā kathinaṃ attharāmīti vācā bhinditabbā. Sace uttarāsaṅgena kathinaṃ attharitukāmo hoti, porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo. Iminā uttarāsaṅgena kathinaṃ attharāmīti vācā bhinditabbā. Sace antaravāsakena kathinaṃ attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo. Iminā antaravāsakena kathinaṃ attharāmīti vācā bhinditabbā. Tena kathinatthārakena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo—
“atthataṃ, bhante, saṃghassa kathinaṃ, dhammiko kathinatthāro, anumodathā”ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo—
“atthataṃ, āvuso, saṃghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā”ti. Tena kathinatthārakena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassu vacanīyā—
“atthataṃ, bhante, saṃghassa kathinaṃ, dhammiko kathinatthāro, anumodathā”ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo—
“atthataṃ, āvuso, saṃghassa kathinaṃ, dhammiko kathinatthāro anumodāmā”ti. Tena kathinatthārakena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo—
“atthataṃ, āvuso, saṃghassa kathinaṃ, dhammiko kathinatthāro, anumodāhī”ti. Tena anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo—
“atthataṃ, āvuso, saṃghassa kathinaṃ, dhammiko kathinatthāro, anumodāmī”ti.