Comments
Loading Comment Form...
Loading Comment Form...
Arūpadhātuyā kati khandhā…pe… kati cittāni?
Arūpadhātuyā cattāro khandhā, dve āyatanāni, dve dhātuyo, tīṇi saccāni, ekādasindriyāni, aṭṭha hetū, tayo āhārā, eko phasso, ekā vedanā, ekā saññā, ekā cetanā, ekaṃ cittaṃ.
Tattha katame arūpadhātuyā cattāro khandhā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime vuccanti “arūpadhātuyā cattāro khandhā”.
Tattha katamāni arūpadhātuyā dve āyatanāni? Manāyatanaṃ, dhammāyatanaṃ— imāni vuccanti “arūpadhātuyā dve āyatanāni”.
Tattha katamā arūpadhātuyā dve dhātuyo? Manoviññāṇadhātu, dhammadhātu— imā vuccanti “arūpadhātuyā dve dhātuyo”.
Tattha katamāni arūpadhātuyā tīṇi saccāni? Dukkhasaccaṃ, samudayasaccaṃ, maggasaccaṃ— imāni vuccanti “arūpadhātuyā tīṇi saccāni”.
Tattha katamāni arūpadhātuyā ekādasindriyāni? Manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ— imāni vuccanti “arūpadhātuyā ekādasindriyāni”.
Tattha katame arūpadhātuyā aṭṭha hetū? Tayo kusalahetū, dve akusalahetū, tayo abyākatahetū…pe… ime vuccanti “arūpadhātuyā aṭṭha hetū”.
Tattha katame arūpadhātuyā tayo āhārā? Phassāhāro, manosañcetanāhāro, viññāṇāhāro— ime vuccanti “arūpadhātuyā tayo āhārā”.
Tattha katamo arūpadhātuyā eko phasso? Manoviññāṇadhātusamphasso— ayaṃ vuccati “arūpadhātuyā eko phasso”.
Tattha katamā arūpadhātuyā ekā vedanā…pe… ekā saññā…pe… ekā cetanā…pe… ekaṃ cittaṃ? Manoviññāṇadhātu— idaṃ vuccati “arūpadhātuyā ekaṃ cittaṃ”. (9--12)