Comments
Loading Comment Form...
Loading Comment Form...
“Sumedho nāma sambuddho,
aggo kāruṇiko muni;
Tārayitvā bahū satte,
nibbuto so mahāyaso.
Sīhāsanassa sāmantā,
sumedhassa mahesino;
Pasannacitto sumano,
pādapīṭhamakārayiṃ.
Katvāna kusalaṃ kammaṃ,
sukhapākaṃ sukhudrayaṃ;
Puññakammena saṃyutto,
tāvatiṃsamagacchahaṃ.
Tattha me vasamānassa,
puññakammasamaṅgino;
Padāni uddharantassa,
soṇṇapīṭhā bhavanti me.
Lābhā tesaṃ suladdhaṃ vo,
ye labhanti upassutiṃ;
Nibbute kāraṃ katvāna,
labhanti vipulaṃ sukhaṃ.
Mayāpi sukataṃ kammaṃ,
vāṇijjaṃ suppayojitaṃ;
Pādapīṭhaṃ karitvāna,
soṇṇapīṭhaṃ labhāmahaṃ.
Yaṃ yaṃ disaṃ pakkamāmi,
kenaci kiccayenahaṃ;
Soṇṇapīṭhe akkamāmi,
puññakammassidaṃ phalaṃ.
Tiṃsakappasahassamhi,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
pādapīṭhassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti.
Pādapīṭhiyattherassāpadānaṃ aṭṭhamaṃ.