Comments
Loading Comment Form...
Loading Comment Form...
“Abhītarūpaṃ sīhaṃva,
garuḷaggaṃva pakkhinaṃ;
Byagghūsabhaṃva pavaraṃ,
abhijātaṃva kesariṃ.
Sikhiṃ tilokasaraṇaṃ,
anejaṃ aparājitaṃ;
Nisinnaṃ samaṇānaggaṃ,
bhikkhusaṃghapurakkhataṃ.
Caṅkoṭake ṭhapetvāna,
anojaṃ pupphamuttamaṃ;
Saha caṅkoṭakeneva,
buddhaseṭṭhaṃ samokiriṃ.
Tena cittappasādena,
dvipadinda narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Sampuṇṇe tiṃsakappamhi,
devabhūtisanāmakā;
Sattaratanasampannā,
pañcāsuṃ cakkavattino.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti.
Pupphacaṅkoṭiyattherassāpadānaṃ dasamaṃ.
Sakacintaniyavaggo sattamo.
Tassuddānaṃ
Sakacintī avopupphī,
sapaccāgamanena ca;
Parappasādī bhisado,
sucinti vatthadāyako.
Ambadāyī ca sumano,
pupphacaṅkoṭakīpi ca;
Gāthekasattati vuttā,
gaṇitā atthadassibhi.