Comments
Loading Comment Form...
Loading Comment Form...
Dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Avitakkehi dhammehi ye dhammā… avicārehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
Sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Sukhasahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Upekkhāsahagatehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Na kāmāvacarehi dhammehi ye dhammā… apariyāpannehi dhammehi ye dhammā… anuttarehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā… te dhammā na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
Rūpāvacarehi dhammehi ye dhammā… arūpāvacarehi dhammehi ye dhammā… niyyānikehi dhammehi ye dhammā… niyatehi dhammehi ye dhammā… saraṇehi dhammehi ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā? Te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Dhammāyatanaṃ dhammadhātu,
Dukkhasaccañca jīvitaṃ;
Saḷāyatanaṃ nāmarūpaṃ,
Cattāro ca mahābhavā.
Jāti jarā ca maraṇaṃ,
tikesvekūnavīsati;
Gocchakesu ca paññāsa,
aṭṭha cūḷantare padā.
Mahantare pannarasa,
aṭṭhārasa tato pare;
Tevīsa padasataṃ etaṃ,
sampayoge na labbhatīti. [123]
Vippayuttena vippayuttapadaniddeso dasamo.