Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Tena kho pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Atha kho paccanīkasātassa brāhmaṇassa etadahosi—
“yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Yaṃ yadeva samaṇo gotamo bhāsissati taṃ tadevassāhaṃ paccanīkāssan”ti. Tena kho pana samayena bhagavā abbhokāse caṅkamati. Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ caṅkamantaṃ etadavoca—
“bhaṇa samaṇadhamman”ti.
“Na paccanīkasātena,
suvijānaṃ subhāsitaṃ;
Upakkiliṭṭhacittena,
sārambhabahulena ca.
Yo ca vineyya sārambhaṃ,
appasādañca cetaso;
Āghātaṃ paṭinissajja,
sa ve jaññā subhāsitan”ti.
Evaṃ vutte, paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.