2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ viharati. “Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi— ‘na cāyamāyasmā suvaṇṇanikkhassāpi hetu…pe… suvaṇṇanikkhasatassāpi hetu… siṅgīnikkhassāpi hetu… siṅgīnikkhasatassāpi hetu… pathaviyāpi jātarūpaparipūrāya hetu… āmisakiñcikkhahetupi… jīvitahetupi… janapadakalyāṇiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko…pe… evañhi vo, bhikkhave, sikkhitabban”ti.
Dasamaṃ.
Dutiyo vaggo.
Tassuddānaṃ
Dve pāti dve suvaṇṇā ca,
Siṅgīhi apare duve;
Pathavī kiñcikkhajīvitaṃ,
Janapadakalyāṇiyā dasāti.