Comments
Loading Comment Form...
Loading Comment Form...
“Jātiyā sattavassohaṃ,
ahosiṃ mantapāragū;
Kulavattaṃ adhāresiṃ,
yañño ussāhito mayā.
Cullāsītisahassāni,
pasū haññanti me tadā;
Sārathambhupanītāni,
yaññatthāya upaṭṭhitā.
Ukkāmukhapahaṭṭhova,
khadiraṅgārasannibho;
Udayantova sūriyo,
puṇṇamāyeva candimā.
Siddhattho sabbasiddhattho,
tilokamahito hito;
Upagantvāna sambuddho,
idaṃ vacanamabravi.
‘Ahiṃsā sabbapāṇīnaṃ,
kumāra mama ruccati;
Theyyā ca aticārā ca,
majjapānā ca ārati.
Rati ca samacariyāya,
bāhusaccaṃ kataññutā;
Diṭṭhe dhamme parattha ca,
dhammā ete pasaṃsiyā.
Ete dhamme bhāvayitvā,
sabbasattahite rato;
Buddhe cittaṃ pasādetvā,
bhāvehi maggamuttamaṃ’.
Idaṃ vatvāna sabbaññū,
lokajeṭṭho narāsabho;
Mamevaṃ anusāsitvā,
vehāsaṃ uggato gato.
Pubbe cittaṃ visodhetvā,
pacchā cittaṃ pasādayiṃ;
Tena cittappasādena,
tusitaṃ upapajjahaṃ.
Catunnavutito kappe,
yadā cittaṃ pasādayiṃ;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo abhāsitthāti.
Yaññasāmikattherassāpadānaṃ catutthaṃ.