Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Tadāhaṃ haṃsavatiyaṃ,
jātā aññatare kule;
Upetvā taṃ naravaraṃ,
saraṇaṃ samupāgamiṃ.
Dhammañca tassa assosiṃ,
catusaccūpasañhitaṃ;
Madhuraṃ paramassādaṃ,
vaṭṭasantisukhāvahaṃ.
Tadā ca bhikkhuniṃ vīro,
lūkhacīvaradhāriniṃ;
Ṭhapento etadaggamhi,
vaṇṇayī purisuttamo.
Janetvānappakaṃ pītiṃ,
sutvā bhikkhuniyā guṇe;
Kāraṃ katvāna buddhassa,
yathāsatti yathābalaṃ.
Nipacca munivaraṃ taṃ,
taṃ ṭhānamabhipatthayiṃ;
Tadānumodi sambuddho,
ṭhānalābhāya nāyako.
‘Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Kisāgotamī nāmena,
hessati satthu sāvikā’.
Taṃ sutvā muditā hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ,
paccayehi vināyakaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.
Pañcamī tassa dhītāsiṃ,
dhammā nāmena vissutā;
Dhammaṃ sutvā jinaggassa,
pabbajjaṃ samarocayiṃ.
Anujāni na no tāto,
agāreva tadā mayaṃ;
Vīsavassasahassāni,
vicarimha atanditā.
Komāribrahmacariyaṃ,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
muditā satta dhītaro.
Samaṇī samaṇaguttā ca,
bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca,
sattamī saṃghadāyikā.
Khemā uppalavaṇṇā ca,
paṭācārā ca kuṇḍalā;
Ahañca dhammadinnā ca,
visākhā hoti sattamī.
Tehi kammehi sukatehi,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
jātā seṭṭhikule ahaṃ;
Duggate adhane naṭṭhe,
gatā ca sadhanaṃ kulaṃ.
Patiṃ ṭhapetvā sesā me,
dessanti adhanā iti;
Yadā ca pasūtā āsiṃ,
sabbesaṃ dayitā tadā.
Yadā so taruṇo bhaddo,
komalako sukhedhito;
Sapāṇamiva kanto me,
tadā yamavasaṃ gato.
Sokaṭṭādīnavadanā,
assunettā rudammukhā;
Mataṃ kuṇapamādāya,
vilapantī gamāmahaṃ.
Tadā ekena sandiṭṭhā,
upetvābhisakkuttamaṃ;
Avocaṃ ‘dehi bhesajjaṃ,
puttasañjīvananti bho’.
‘Na vijjante matā yasmiṃ,
gehe siddhatthakaṃ tato;
Āharā’ti jino āha,
vinayopāyakovido.
Tadā gamitvā sāvatthiṃ,
na labhiṃ tādisaṃ gharaṃ;
Kuto siddhatthakaṃ tasmā,
tato laddhā satiṃ ahaṃ.
Kuṇapaṃ chaḍḍayitvāna,
upesiṃ lokanāyakaṃ;
Dūratova mamaṃ disvā,
avoca madhurassaro.
‘Yo ca vassasataṃ jīve,
apassaṃ udayabbayaṃ;
Ekāhaṃ jīvitaṃ seyyo,
passato udayabbayaṃ.
Na gāmadhammo nigamassa dhammo,
Na cāpiyaṃ ekakulassa dhammo;
Sabbassa lokassa sadevakassa,
Eseva dhammo yadidaṃ aniccatā’.
Sāhaṃ sutvānimā gāthā,
dhammacakkhuṃ visodhayiṃ;
Tato viññātasaddhammā,
pabbajiṃ anagāriyaṃ.
Tathā pabbajitā santī,
yuñjantī jinasāsane;
Na cireneva kālena,
arahattamapāpuṇiṃ.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Paracittāni jānāmi,
satthusāsanakārikā.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe,
visuddhāsiṃ sunimmalā.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassatthāya pabbajitā,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ,
buddhaseṭṭhassa vāhasā.
Saṅkārakūṭā āhitvā,
susānā rathiyāpi ca;
Tato saṅghāṭikaṃ katvā,
lūkhaṃ dhāremi cīvaraṃ.
Jino tasmiṃ guṇe tuṭṭho,
lūkhacīvaradhāraṇe;
Ṭhapesi etadaggamhi,
parisāsu vināyako.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.
Kisāgotamītheriyāpadānaṃ dutiyaṃ.