3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.
(370--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Gandhapañcaṅgulikaṃ ahamadāsiṃ,
Kassapassa bhagavato thūpamhi;
Evaṃ piyarūpadāyikā manāpaṃ,
Dibbaṃ sā labhate upecca ṭhānaṃ.
Tassā me passa vimānaṃ,
Accharā kāmavaṇṇinīhamasmi;
Accharāsahassassāhaṃ,
Pavarā passa puññānaṃ vipākaṃ.
(375--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
(Anantaraṃ caturavimānaṃ yathā gandhapañcaṅgulikadāyikāvimānaṃ tathā vitthāretabbaṃ.)