4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
ārāmiko ahaṃ tadā;
Addasaṃ virajaṃ buddhaṃ,
gacchantaṃ anilañjase.
Labujaṃ phalamādāya,
buddhaseṭṭhassadāsahaṃ;
Ākāseva ṭhito santo,
paṭiggaṇhi mahāyaso.
Vittisañjanano mayhaṃ,
diṭṭhadhammasukhāvaho;
Phalaṃ buddhassa datvāna,
vippasannena cetasā.
Adhigañchiṃ tadā pītiṃ,
vipulaṃ sukhamuttamaṃ;
Uppajjateva ratanaṃ,
nibbattassa tahiṃ tahiṃ.
Ekanavutito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā gāthāyo abhāsitthāti.
Labujaphaladāyakattherassāpadānaṃ sattamaṃ.