Comments
Loading Comment Form...
Loading Comment Form...
“Suvaṇṇavaṇṇo sambuddho,
Bāttiṃsavaralakkhaṇo;
Pavanā abhinikkhanto,
Bhikkhusaṃghapurakkhato.
Mahaccā kaṃsapātiyā,
vaḍḍhetvā pāyasaṃ ahaṃ;
Āhutiṃ yiṭṭhukāmo so,
upanesiṃ baliṃ ahaṃ.
Bhagavā tamhi samaye,
lokajeṭṭho narāsabho;
Caṅkamaṃ susamārūḷho,
ambare anilāyane.
Tañca acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Ṭhapayitvā kaṃsapātiṃ,
vipassiṃ abhivādayiṃ.
Tuvaṃ devosi sabbaññū,
sadeve sahamānuse;
Anukampaṃ upādāya,
paṭigaṇha mahāmuni.
Paṭiggahesi bhagavā,
sabbaññū lokanāyako;
Mama saṅkappamaññāya,
satthā loke mahāmuni.
Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
pāyasassa idaṃ phalaṃ.
Ekatālīsito kappe,
buddho nāmāsi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pāyasadāyako thero imā gāthāyo abhāsitthāti.
Pāyasadāyakattherassāpadānaṃ tatiyaṃ.