Comments
Loading Comment Form...
Loading Comment Form...
“Pañca kāmaguṇe hitvā,
piyarūpe manorame;
Asītikoṭiyo hitvā,
pabbajiṃ anagāriyaṃ.
Pabbajitvāna kāyena,
pāpakammaṃ vivajjayiṃ;
Vacīduccaritaṃ hitvā,
nadīkūle vasāmahaṃ.
Ekakaṃ maṃ viharantaṃ,
buddhaseṭṭho upāgami;
Nāhaṃ jānāmi buddhoti,
akāsiṃ paṭisanthāraṃ.
Karitvā paṭisanthāraṃ,
nāmagottamapucchahaṃ;
‘Devatānusi gandhabbo,
adu sakko purindado.
Ko vā tvaṃ kassa vā putto,
mahābrahmā idhāgato;
Virocesi disā sabbā,
udayaṃ sūriyo yathā.
Sahassārāni cakkāni,
pāde dissanti mārisa;
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ;
Nāmagottaṃ pavedehi,
saṃsayaṃ apanehi me.
Namhi devo na gandhabbo,
namhi sakko purindado;
Brahmabhāvo ca me natthi,
etesaṃ uttamo ahaṃ.
Atīto visayaṃ tesaṃ,
dālayiṃ kāmabandhanaṃ;
Sabbe kilese jhāpetvā,
patto sambodhimuttamaṃ’.
Tassa vācaṃ suṇitvāhaṃ,
idaṃ vacanamabraviṃ;
‘Yadi buddhoti sabbaññū,
nisīda tvaṃ mahāmune.
Tamahaṃ pūjayissāmi,
dukkhassantakaro tuvaṃ’;
Pattharitvā jinacammaṃ,
adāsi satthuno ahaṃ.
Nisīdi tattha bhagavā,
sīhova girigabbhare;
Khippaṃ pabbatamāruyha,
ambassa phalamaggahiṃ.
Sālakalyāṇikaṃ pupphaṃ,
Candanañca mahārahaṃ;
Khippaṃ paggayha taṃ sabbaṃ,
Upetvā lokanāyakaṃ.
Phalaṃ buddhassa datvāna,
sālapupphamapūjayiṃ;
Candanaṃ anulimpitvā,
avandiṃ satthuno ahaṃ.
Pasannacitto sumano,
vipulāya ca pītiyā;
Ajinamhi nisīditvā,
sumedho lokanāyako.
Mama kammaṃ pakittesi,
hāsayanto mamaṃ tadā;
‘Iminā phaladānena,
gandhamālehi cūbhayaṃ.
Pañcavīse kappasate,
devaloke ramissati;
Anūnamanasaṅkappo,
vasavattī bhavissati.
Chabbīsatikappasate,
manussattaṃ gamissati;
Bhavissati cakkavattī,
cāturanto mahiddhiko.
Vebhāraṃ nāma nagaraṃ,
vissakammena māpitaṃ;
Hessati sabbasovaṇṇaṃ,
nānāratanabhūsitaṃ.
Eteneva upāyena,
saṃsarissati so bhave;
Sabbattha pūjito hutvā,
devatte atha mānuse.
Pacchime bhave sampatte,
brahmabandhu bhavissati;
Agārā abhinikkhamma,
anagārī bhavissati;
Abhiññāpāragū hutvā,
nibbāyissatināsavo’.
Idaṃ vatvāna sambuddho,
sumedho lokanāyako;
Mama nijjhāyamānassa,
pakkāmi anilañjase.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tusitato cavitvāna,
nibbattiṃ mātukucchiyaṃ;
Bhoge me ūnatā natthi,
yamhi gabbhe vasāmahaṃ.
Mātukucchigate mayi,
annapānañca bhojanaṃ;
Mātuyā mama chandena,
nibbattati yadicchakaṃ.
Jātiyā pañcavassena,
pabbajiṃ anagāriyaṃ;
Oropitamhi kesamhi,
arahattamapāpuṇiṃ.
Pubbakammaṃ gavesanto,
orena nāddasaṃ ahaṃ;
Tiṃsakappasahassamhi,
mama kammamanussariṃ.
Namo te purisājañña,
namo te purisuttama;
Tava sāsanamāgamma,
pattomhi acalaṃ padaṃ.
Tiṃsakappasahassamhi,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti.
Candanamāliyattherassāpadānaṃ pañcamaṃ.