Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaṃ āgamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ—
“icchāma mayaṃ, bhante, ayyassa vihāraṃ pekkhitun”ti. Atha kho āyasmā udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi. Yā tā itthiyo chinnikā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiṃ uhasantipi ullapantipi ujjagghantipi uppaṇḍentipi. Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti—
“idaṃ, bhante, nacchannaṃ nappatirūpaṃ. Sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma, kiṃ panāyyena udāyinā”ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatī”ti.
Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi—
“saccaṃ kira tvaṃ, udāyi, mātugāmaṃ duṭṭhullāhi vācāhi obhāsasī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā—
“ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi. Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunupasaṃhitāhi, saṃghādiseso”**ti. (3:7)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.
Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.
Mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā. Viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
Duṭṭhullā nāma vācā vaccamaggapassāvamaggamethunadhammappaṭisaṃyuttā vācā.
Obhāseyyāti ajjhācāro vuccati.
Yathā taṃ yuvā yuvatinti daharo dahariṃ, taruṇo taruṇiṃ, kāmabhogī kāmabhoginiṃ.
Methunupasaṃhitāhīti methunadhammappaṭisaṃyuttāhi.
Saṃghādisesoti…pe… tenapi vuccati saṃghādisesoti.
Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācatipi, āyācatipi, pucchatipi, paṭipucchatipi, ācikkhatipi, anusāsatipi, akkosatipi.
Vaṇṇaṃ bhaṇati nāma dve magge thometi vaṇṇeti pasaṃsati.
Avaṇṇaṃ bhaṇati nāma dve magge khuṃseti vambheti garahati.
Yācati nāma dehi me, arahasi me dātunti.
Āyācati nāma kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṃ dhammaṃ labhissāmīti.
Pucchati nāma kathaṃ tvaṃ sāmikassa desi, kathaṃ jārassa desīti?
Paṭipucchati nāma evaṃ kira tvaṃ sāmikassa desi, evaṃ jārassa desīti.
Ācikkhati nāma puṭṭho bhaṇati—
“evaṃ dehi. Evaṃ dentā sāmikassa piyā bhavissati manāpā cā”ti.
Anusāsati nāma apuṭṭho bhaṇati—
“evaṃ dehi. Evaṃ dentā sāmikassa piyā bhavissati manāpā cā”ti.
Akkosati nāma animittāsi, nimittamattāsi, alohitāsi, dhuvalohitāsi, dhuvacoḷāsi, paggharantīsi, sikharaṇīsi, itthipaṇḍakāsi, vepurisikāsi, sambhinnāsi, ubhatobyañjanāsīti.
Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi, āpatti saṃghādisesassa…pe… .
Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ saṃghādisesānaṃ…pe… .
Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti saṃghādisesena dukkaṭassa…pe… .
Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti thullaccayassa…pe… .
Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ thullaccayānaṃ…pe… .
Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti thullaccayena dukkaṭassa…pe… .
Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dukkaṭassa…pe… .
Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe… .
Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe… .
Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dukkaṭassa…pe… .
Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe… .
Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe… .
Anāpatti— atthapurekkhārassa, dhammapurekkhārassa, anusāsanipurekkhārassa, ummattakassa, ādikammikassāti.