Comments
Loading Comment Form...
Loading Comment Form...
Acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dento dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne āpatti pācittiyassa.
Bhikkhuṃ—
“ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā”ti tassa dāpetvā vā adāpetvā vā uyyojento dve āpattiyo āpajjati. Uyyojeti, payoge dukkaṭaṃ; uyyojite āpatti pācittiyassa.
Sabhojane kule anupakhajja nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.
Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.
Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.
Nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
Tatuttari bhesajjaṃ viññāpento dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite āpatti pācittiyassa.
Uyyuttaṃ senaṃ dassanāya gacchanto dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhito passati, āpatti pācittiyassa.
Atirekatirattaṃ senāya vasanto dve āpattiyo āpajjati. Vasati, payoge dukkaṭaṃ; vasite āpatti pācittiyassa.
Uyyodhikaṃ gacchanto dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhito passati, āpatti pācittiyassa.
Acelakavaggo pañcamo.