1. Paṭṭhāna (P)
  2. Dhammānuloma
  3. Tikapaṭṭhānapāḷi
  4. 2 Kusalattika
  5. 2.5 Saṃsaṭṭhavāra
  6. 2.5.2 Paccayapaccanīya
  7. 2.5.2.2 Saṅkhyāvāra

Napacchājāta-naāsevanaduka

E
evame2025/7/30

Napacchājātapaccayā…pe…  naāsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi.

  • Tika
17
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame