三蔵論蔵(Abhi)Paṭṭhāna (P)DhammānulomaTikapaṭṭhānapāḷi2 Kusalattika2.5 Saṃsaṭṭhavāra2.5.2 Paccayapaccanīya2.5.2.2 SaṅkhyāvāraNapacchājāta-naāsevanaduka Eevame2025/7/30Napacchājātapaccayā…pe… naāsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi. Tika170JACommentslogin and startStartpost