Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desenti.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desessantī”ti…pe… “saccaṃ kira tumhe, bhikkhave, chattapāṇissa dhammaṃ desethā”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, chattapāṇissa dhammaṃ desessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Na chattapāṇissa dhammaṃ desessāmīti sikkhā karaṇīyā”**ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Tena kho pana samayena bhikkhū chattapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyanti. Manussā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma samaṇā sakyaputtiyā chattapāṇissa gilānassa dhammaṃ na desessantī”ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“anujānāmi, bhikkhave, chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā”**ti. (57:202)
Chattaṃ nāma tīṇi chattāni— setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ.
Dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthūpasañhito dhammūpasañhito.
Deseyyāti padena deseti, pade pade āpatti dukkaṭassa. Akkharāya deseti, akkharakkharāya āpatti dukkaṭassa. Na chattapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca chattapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
Anāpatti— asañcicca…pe… ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.