Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
assamo sukato mama;
Susuddhapulinākiṇṇo,
pannasālā sumāpitā.
Uttānakūlā nadikā,
supatitthā manoramā;
Macchakacchapasampannā,
susumāranisevitā.
Acchā dīpī ca mayūrā,
karavīkā ca sāḷikā;
Kūjanti sabbadā ete,
sobhayantā mamassamaṃ.
Kokilā mañjubhāṇī ca,
haṃsā ca madhurassarā;
Abhikūjanti te tattha,
sobhayantā mamassamaṃ.
Sīhā byagghā varāhā ca,
accha kokataracchakā;
Giriduggamhi nādenti,
sobhayantā mamassamaṃ.
Eṇīmigā ca sarabhā,
bheraṇḍā sūkarā bahū;
Giriduggamhi nādenti,
sobhayantā mamassamaṃ.
Uddālakā campakā ca,
pāṭalī sinduvārakā;
Atimuttā asokā ca,
sobhayanti mamassamaṃ.
Aṅkolā yūthikā ceva,
sattalī bimbijālikā;
Kaṇikārā ca pupphanti,
sobhayantā mamassamaṃ.
Nāgā sālā ca saḷalā,
puṇḍarīkettha pupphitā;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Ajjunā asanā cettha,
mahānāmā ca pupphitā;
Sālā ca kaṅgupupphā ca,
sobhayanti mamassamaṃ.
Ambā jambū ca tilakā,
nimbā ca sālakalyāṇī;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Asokā ca kapiṭṭhā ca,
girimālettha pupphitā;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Kadambā kadalī ceva,
isimuggā ca ropitā;
Dhuvaṃ phalāni dhārenti,
sobhayantā mamassamaṃ.
Harītakā āmalakā,
ambajambuvibhītakā;
Kolā bhallātakā billā,
phalino mama assame.
Avidūre pokkharaṇī,
supatitthā manoramā;
Mandālakehi sañchannā,
padumuppalakehi ca.
Gabbhaṃ gaṇhanti padumā,
aññe pupphanti kesarī;
Opattakaṇṇikā ceva,
pupphanti mama assame.
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Acchodakamhi vicaraṃ,
sobhayanti mamassamaṃ.
Nayitā ambagandhī ca,
anukūle ca ketakā;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Madhu bhisamhā savati,
khīrasappi muḷālibhi;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Pulinā sobhanā tattha,
ākiṇṇā jalasevitā;
Opupphā pupphitā senti,
sobhayantā mamassamaṃ.
Jaṭābhārena bharitā,
ajinuttaravāsanā;
Vākacīradharā sabbe,
sobhayanti mamassamaṃ.
Yugamattamapekkhantā,
nipakā santavuttino;
Kāmabhoge anapekkhā,
vasanti mama assame.
Parūḷhakacchanakhalomā,
paṅkadantā rajassirā;
Rajojalladharā sabbe,
vasanti mama assame.
Abhiññāpāramippattā,
antalikkhacarā ca te;
Uggacchantā nabhaṃ ete,
sobhayanti mamassamaṃ.
Tehi sissehi parivuto,
vasāmi vipine tadā;
Rattindivaṃ na jānāmi,
sadā jhānasamappito.
Bhagavā tamhi samaye,
atthadassī mahāmuni;
Tamandhakāraṃ nāsento,
uppajji lokanāyako.
Atha aññataro sisso,
āgacchi mama santikaṃ;
Mante ajjhetukāmo so,
chaḷaṅgaṃ nāma lakkhaṇaṃ.
Buddho loke samuppanno,
atthadassī mahāmuni;
Catusaccaṃ pakāsento,
deseti amataṃ padaṃ.
Tuṭṭhahaṭṭho pamudito,
dhammantaragatāsayo;
Assamā abhinikkhamma,
idaṃ vacanamabraviṃ.
‘Buddho loke samuppanno,
dvattiṃsavaralakkhaṇo;
Etha sabbe gamissāma,
sammāsambuddhasantikaṃ’.
Ovādapaṭikarā te,
sadhamme pāramiṃ gatā;
Sādhūti sampaṭicchiṃsu,
uttamatthagavesakā.
Jaṭābhārabharitā te,
ajinuttaravāsanā;
Uttamatthaṃ gavesantā,
nikkhamiṃsu vanā tadā.
Bhagavā tamhi samaye,
atthadassī mahāyaso;
Catusaccaṃ pakāsento,
deseti amataṃ padaṃ.
Setacchattaṃ gahetvāna,
buddhaseṭṭhassa dhārayiṃ;
Ekāhaṃ dhārayitvāna,
buddhaseṭṭhaṃ avandahaṃ.
Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo me chattaṃ adhāresi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Imassa jāyamānassa,
devatte atha mānuse;
Dhāressati sadā chattaṃ,
chattadānassidaṃ phalaṃ.
Sattasattatikappāni,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati.
Sattasattatikkhattuñca,
devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Aṭṭhārase kappasate,
gotamo sakyapuṅgavo;
Tamandhakāraṃ nāsento,
uppajjissati cakkhumā.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
viharissatināsavo’.
Yato ahaṃ kammamakaṃ,
chattaṃ buddhassa dhārayaṃ;
Etthantare na jānāmi,
setacchattaṃ adhāritaṃ.
Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Chattadhāraṇamajjāpi,
vattate niccakālikaṃ.
Aho me sukataṃ kammaṃ,
atthadassissa tādino;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti;
Ekachattiyattherassāpadānaṃ dutiyaṃ.