3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
piṇḍapātaṃ adāsahaṃ;
Gantvā kiliṭṭhakaṃ ṭhānaṃ,
mallikāhi parikkhitaṃ.
Tamhāsanamhi āsīno,
buddho lokagganāyako;
Akittayi piṇḍapātaṃ,
ujubhūto samāhito.
Yathāpi bhaddake khette,
bījaṃ appampi ropitaṃ;
Sammā dhāraṃ pavecchante,
phalaṃ toseti kassakaṃ.
Tathevāyaṃ piṇḍapāto,
sukhette ropito tayā;
Bhave nibbattamānamhi,
phalaṃ te tosayissati.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Piṇḍapātaṃ gahetvāna,
pakkāmi uttarāmukho.
Saṃvuto pātimokkhasmiṃ,
indriyesu ca pañcasu;
Pavivekamanuyutto,
viharāmi anāsavo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti.
Saparivārāsanattherassāpadānaṃ chaṭṭhaṃ.