Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
padumo nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.
Nadiyo sandare tattha,
supatitthā manoramā;
Acchodakā sītajalā,
sandare nadiyo sadā.
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Sobhentā nadiyo ete,
vasanti nadiyā sadā.
Ambajambūhi sañchannā,
kareritilakā tathā;
Uddālakā pāṭaliyo,
sobhenti mama assamaṃ.
Aṅkolakā bimbijālā,
māyākārī ca pupphitā;
Gandhena upavāyantā,
sobhenti mama assamaṃ.
Atimuttā sattalikā,
nāgā sālā ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.
Kosambā saḷalā nīpā,
aṭṭhaṅgāpi ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.
Harītakā āmalakā,
ambajambuvibhītakā;
Kolā bhallātakā billā,
phalāni bahu assame.
Kalambā kandalī tattha,
pupphanti mama assame;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.
Asokapiṇḍivārī ca,
nimbarukkhā ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.
Punnāgā giripunnāgā,
timirā tattha pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.
Nigguṇḍī sirinigguṇḍī,
camparukkhettha pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.
Avidūre pokkharaṇī,
cakkavākūpakūjitā;
Mandālakehi sañchannā,
padumuppalakehi ca.
Acchodakā sītajalā,
supatitthā manoramā;
Acchā phalikasamānā,
sobhenti mama assamaṃ.
Padumā pupphare tattha,
puṇḍarīkā ca uppalā;
Mandālakehi sañchannā,
sobhenti mama assamaṃ.
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Vicarantāva te tattha,
sobhenti mama assamaṃ.
Kumbhīlā susumārā ca,
kacchapā ca gahā bahū;
Ogahā ajagarā ca,
sobhenti mama assamaṃ.
Pārevatā ravihaṃsā,
cakkavākā nadīcarā;
Dindibhā sāḷikā cettha,
sobhenti mama assamaṃ.
Nayitā ambagandhī ca,
ketakā tattha pupphitā;
Dibbagandhaṃ sampavantā,
sobhenti mama assamaṃ.
Sīhā byagghā ca dīpī ca,
acchakokataracchakā;
Anusañcarantā pavane,
sobhenti mama assamaṃ.
Jaṭābhārena bharitā,
ajinuttaravāsanā;
Anusañcarantā pavane,
sobhenti mama assamaṃ.
Ajinānidharā ete,
nipakā santavuttino;
Appāhārāva te sabbe,
sobhenti mama assamaṃ.
Khāribhāraṃ gahetvāna,
ajjhogayha vanaṃ tadā;
Mūlaphalāni bhuñjantā,
vasanti assame tadā.
Na te dāruṃ āharanti,
udakaṃ pādadhovanaṃ;
Sabbesaṃ ānubhāvena,
sayamevāharīyati.
Cullāsītisahassāni,
isayettha samāgatā;
Sabbeva jhāyino ete,
uttamatthagavesakā.
Tapassino brahmacārī,
codentā appanāva te;
Ambarāvacarā sabbe,
vasanti assame tadā.
Pañcāhaṃ sannipatanti,
ekaggā santavuttino;
Aññoññaṃ abhivādetvā,
pakkamanti disāmukhā.
Padumuttaro nāma jino,
sabbadhammāna pāragū;
Tamandhakāraṃ vidhamaṃ,
uppajji tāvade jino.
Mama assamasāmantā,
yakkho āsi mahiddhiko;
So me saṃsittha sambuddhaṃ,
jalajuttamanāyakaṃ.
‘Esa buddho samuppanno,
Padumuttaro mahāmuni;
Khippaṃ gantvāna sambuddhaṃ,
Payirūpāsa mārisa’.
Yakkhassa vacanaṃ sutvā,
vippasannena cetasā;
Assamaṃ saṃsāmetvāna,
nikkhamiṃ vipinā tadā.
Ceḷeva ḍayhamānamhi,
nikkhamitvāna assamā;
Ekarattiṃ nivāsetvā,
upagacchiṃ vināyakaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Catusaccaṃ pakāsento,
desesi amataṃ padaṃ.
Suphullaṃ padumaṃ gayha,
upagantvā mahesino;
Pasannacitto sumano,
buddhassa abhiropayiṃ.
Pūjayitvāna sambuddhaṃ,
jalajuttamanāyakaṃ;
Ekaṃsaṃ ajinaṃ katvā,
santhaviṃ lokanāyakaṃ.
‘Yena ñāṇena sambuddho,
vasatīha anāsavo;
Taṃ ñāṇaṃ kittayissāmi,
suṇātha mama bhāsato.
Saṃsārasotaṃ chinditvā,
tāresi sabbapāṇinaṃ;
Tava dhammaṃ suṇitvāna,
taṇhāsotaṃ taranti te.
Tuvaṃ satthā ca ketu ca,
dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca,
dīpo ca dvipaduttama.
Yāvatā gaṇino loke,
satthavāhā pavuccare;
Tuvaṃ aggosi sabbaññu,
tava antogadhāva te.
Tava ñāṇena sabbaññu,
tāresi janataṃ bahuṃ;
Tava dassanamāgamma,
dukkhassantaṃ karissare.
Ye kecime gandhajātā,
loke vāyanti cakkhuma;
Tava gandhasamo natthi,
puññakkhette mahāmune.
Tiracchānayoniṃ nirayaṃ,
parimocesi cakkhuma;
Asaṅkhataṃ padaṃ santaṃ,
desesi tvaṃ mahāmune’.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo me ñāṇaṃ apūjesi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Tiṃsakappasahassāni,
devaloke ramissati;
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati’.
Suladdhalābhaṃ laddhomhi,
tosayitvāna subbataṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti.
Udenattherassāpadānaṃ dasamaṃ.
Metteyyavaggo ekacattālīsamo.
Tassuddānaṃ
Metteyyo puṇṇako thero,
mettagū dhotakopi ca;
Upasivo ca nando ca,
hemako sattamo tahiṃ.
Todeyyo jatukaṇṇī ca,
udeno ca mahāyaso;
Tīṇi gāthāsatānettha,
asīti tīṇi cuttariṃ.