Comments
Loading Comment Form...
Loading Comment Form...
“Na tāva, bhikkhave, akusalassa samāpatti hoti yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, saddhā antarahitā hoti, assaddhiyaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.
Na tāva, bhikkhave, akusalassa samāpatti hoti yāva hirī paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, hirī antarahitā hoti, ahirikaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.
Na tāva, bhikkhave, akusalassa samāpatti hoti yāva ottappaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu. Yato ca kho, bhikkhave, ottappaṃ antarahitaṃ hoti, anottappaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.
Na tāva, bhikkhave, akusalassa samāpatti hoti yāva vīriyaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu. Yato ca kho, bhikkhave, vīriyaṃ antarahitaṃ hoti, kosajjaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.
Na tāva, bhikkhave, akusalassa samāpatti hoti yāva paññā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, paññā antarahitā hoti, duppaññā pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hotī”ti.
Chaṭṭhaṃ.