Comments
Loading Comment Form...
Loading Comment Form...
๐ Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ mūlato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti, ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti? Na hevaṃ vattabbe…pe… .
๐ Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ hetupaccayataṃ jānāti, ārammaṇapaccayataṃ jānāti, adhipatipaccayataṃ jānāti, anantarapaccayataṃ jānāti, samanantarapaccayataṃ jānātīti? Na hevaṃ vattabbe…pe… .
๐ Anāgate ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… . Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… .
๐ Sakadāgāmi…pe… anāgāmi…pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… .
× Na vattabbaṃ—
“anāgate ñāṇaṃ atthī”ti? Āmantā. Nanu vuttaṃ bhagavatā—
“pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti— aggito vā udakato vā mithubhedā vā”ti. Attheva suttantoti? Āmantā. Tena hi anāgate ñāṇaṃ atthīti.
Anāgatañāṇakathā niṭṭhitā.