Comments
Loading Comment Form...
Loading Comment Form...
Tattha katame cattāro āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ— ayaṃ vuccati “kāmāsavo”.
Tattha katamo bhavāsavo? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ— ayaṃ vuccati “bhavāsavo”.
Tattha katamo diṭṭhāsavo? “Sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṃ jīvaṃ taṃ sarīran”ti vā, “aññaṃ jīvaṃ aññaṃ sarīran”ti vā, “hoti tathāgato paraṃ maraṇā”ti vā, “na hoti tathāgato paraṃ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṃ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— ayaṃ vuccati “diṭṭhāsavo”. Sabbāpi micchādiṭṭhi diṭṭhāsavo.
Tattha katamo avijjāsavo? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjāsavo”. Ime cattāro āsavā.
Tattha katame cattāro ganthā…pe… cattāro oghā…pe… cattāro yogā…pe… cattāri upādānāni? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ.
Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando…pe… kāmajjhosānaṃ— idaṃ vuccati “kāmupādānaṃ”.
Tattha katamaṃ diṭṭhupādānaṃ? “Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī”ti. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— idaṃ vuccati “diṭṭhupādānaṃ”. Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.
Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— idaṃ vuccati “sīlabbatupādānaṃ”.
Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto— rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho— idaṃ vuccati “attavādupādānaṃ”. Imāni cattāri upādānāni. (2--5)
Tattha katame cattāro taṇhuppādā? Cīvarahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā bhikkhuno taṇhā uppajjamānā uppajjati— ime cattāro taṇhuppādā.
Tattha katamāni cattāri agatigamanāni? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Yā evarūpā agati agatigamanaṃ chandagamanaṃ vaggagamanaṃ vārigamanaṃ— imāni cattāri agatigamanāni.
Tattha katame cattāro vipariyāsā? Anicce “niccan”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, dukkhe “sukhan”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, anattani “attā”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, asubhe “subhan”ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso— ime cattāro vipariyāsā.
Tattha katame cattāro anariyavohārā? Adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā— ime cattāro anariyavohārā.
Tattha katame aparepi cattāro anariyavohārā? Diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā— ime cattāro anariyavohārā.
Tattha katamāni cattāri duccaritāni? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo— imāni cattāri duccaritāni.
Tattha katamāni aparānipi cattāri duccaritāni? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo— imāni cattāri duccaritāni.
Tattha katamāni cattāri bhayāni? Jātibhayaṃ, jarābhayaṃ, byādhibhayaṃ, maraṇabhayaṃ— imāni cattāri bhayāni.
Tattha katamāni aparānipi cattāri bhayāni? Rājabhayaṃ, corabhayaṃ, aggibhayaṃ, udakabhayaṃ— imāni cattāri bhayāni.
Tattha katamāni aparānipi cattāri bhayāni? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ— imāni cattāri bhayāni.
Tattha katamāni aparānipi cattāri bhayāni? Attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayaṃ— imāni cattāri bhayāni.
Tattha katamā catasso diṭṭhiyo? “Sayaṃkataṃ sukhadukkhan”ti saccato thetato diṭṭhi uppajjati, “paraṃkataṃ sukhadukkhan”ti saccato thetato diṭṭhi uppajjati, “sayaṃkatañca paraṃkatañca sukhadukkhan”ti saccato thetato diṭṭhi uppajjati, “asayaṃkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhan”ti saccato thetato diṭṭhi uppajjati— imā catasso diṭṭhiyo.
Catukkaṃ.