Comments
Loading Comment Form...
Loading Comment Form...
Ajjhattikaṃ kusalaṃ dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā.
Bāhiraṃ kusalaṃ dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca ajjhattiko kusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca ajjhattiko kusalo ca bāhiro kusalo ca dhammā uppajjanti hetupaccayā.
Ajjhattikaṃ kusalañca bāhiraṃ kusalañca dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Ajjhattikaṃ akusalaṃ dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā.
Bāhiraṃ akusalaṃ dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca ajjhattiko akusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca ajjhattiko akusalo ca bāhiro akusalo ca dhammā uppajjanti hetupaccayā.
Ajjhattikaṃ akusalañca bāhiraṃ akusalañca dhammaṃ paṭicca bāhiro akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Ajjhattikaṃ abyākataṃ dhammaṃ paṭicca ajjhattiko abyākato dhammo uppajjati hetupaccayā… tīṇi.
Bāhiraṃ abyākataṃ dhammaṃ paṭicca bāhiro abyākato dhammo uppajjati hetupaccayā… tīṇi.
Ajjhattikaṃ abyākatañca bāhiraṃ abyākatañca dhammaṃ paṭicca ajjhattiko abyākato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe pañca, adhipatiyā pañca…pe… aññamaññe pañca, nissaye nava, upanissaye pañca, purejāte pañca, āsevane pañca, kamme…pe… magge nava, sampayutte pañca, vippayutte nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava…pe… nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
Bāhiro abyākato dhammo bāhirassa abyākatassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Bāhiro abyākato dhammo bāhirassa abyākatassa dhammassa kammapaccayena paccayo… tīṇi.
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ajjhattiko bāhirassa gamanakāle sahajātādhipati, majjhe tīsupi sahajātādhipati), anantare nava, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye nava, purejāte nava (ārammaṇapurejātampi vatthupurejātampi), pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava (tiṇṇannaṃ kabaḷīkāro āhāro), indriye nava (tiṇṇannaṃ rūpajīvitindriyaṃ), jhāne magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava…pe… avigate nava. (Saṃkhittaṃ.)