Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumā.
Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.
Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.
Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi ca;
Vicittaṃ arahantehi,
vasībhūtehi tādibhi.
Ratanānaṭṭhapaññāsaṃ,
uggato so mahāmuni;
Kañcanagghiyasaṅkāso,
bāttiṃsavaralakkhaṇo.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tadāhaṃ haṃsavatiyaṃ,
kule aññatare ahuṃ;
Parakammāyane yutto,
natthi me kiñci sandhanaṃ.
Paṭikkamanasālāyaṃ,
vasanto katabhūmiyaṃ;
Aggiṃ ujjālayiṃ tattha,
daḷhaṃ kaṇhāsi sā mahī.
Tadā parisatiṃ nātho,
catusaccapakāsako;
Sāvakaṃ sampakittesi,
lūkhacīvaradhārakaṃ.
Tassa tamhi guṇe tuṭṭho,
paṇipacca tathāgataṃ;
Lūkhacīvaradhāraggaṃ,
patthayiṃ ṭhānamuttamaṃ.
Tadā avoca bhagavā,
sāvake padumuttaro;
‘Passathetaṃ purisakaṃ,
kucelaṃ tanudehakaṃ.
Pītippasannavadanaṃ,
saddhādhanasamanvitaṃ;
Udaggatanujaṃ haṭṭhaṃ,
acalaṃ sālapiṇḍitaṃ.
Eso pattheti taṃ ṭhānaṃ,
saccasenassa bhikkhuno;
Lūkhacīvaradhārissa,
tassa vaṇṇasitāsayo’.
Taṃ sutvā mudito hutvā,
nipacca sirasā jinaṃ;
Yāvajīvaṃ subhaṃ kammaṃ,
karitvā jinasāsane.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsūpago ahaṃ.
Paṭikkamanasālāyaṃ,
bhūmidāhakakammunā;
Samasahassaṃ niraye,
adayhiṃ vedanāṭṭito.
Tena kammāvasesena,
pañca jātisatānihaṃ;
Manusso kulajo hutvā,
jātiyā lakkhaṇaṅkito.
Pañca jātisatāneva,
kuṭṭharogasamappito;
Mahādukkhaṃ anubhaviṃ,
tassa kammassa vāhasā.
Imasmiṃ bhaddake kappe,
upariṭṭhaṃ yasassinaṃ;
Piṇḍapātena tappesiṃ,
pasannamānaso ahaṃ.
Tena kammavisesena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime bhave sampatte,
ajāyiṃ khattiye kule;
Pituno accayenāhaṃ,
mahārajjasamappito.
Kuṭṭharogādhibhūtohaṃ,
na ratiṃ na sukhaṃ labhe;
Moghaṃ rajjaṃ sukhaṃ yasmā,
mogharājā tato ahaṃ.
Kāyassa dosaṃ disvāna,
pabbajiṃ anagāriyaṃ;
Bāvarissa dijaggassa,
sissattaṃ ajjhupāgamiṃ.
Mahatā parivārena,
upecca naranāyakaṃ;
Apucchiṃ nipuṇaṃ pañhaṃ,
taṃ vīraṃ vādisūdanaṃ.
‘Ayaṃ loko paro loko,
brahmaloko sadevako;
Diṭṭhiṃ no nābhijānāmi,
gotamassa yasassino.
Evābhikkantadassāviṃ,
atthi pañhena āgamaṃ;
Kathaṃ lokaṃ avekkhantaṃ,
maccurājā na passati’.
‘Suññato lokaṃ avekkhassu,
mogharāja sadā sato;
Attānudiṭṭhiṃ uhacca,
evaṃ maccutaro siyā.
Evaṃ lokaṃ avekkhantaṃ,
maccurājā na passati’;
Iti maṃ abhaṇi buddho,
sabbarogatikicchako.
Saha gāthāvasānena,
kesamassuvivajjito;
Kāsāvavatthavasano,
āsiṃ bhikkhu tathārahā.
Saṃghikesu vihāresu,
na vasiṃ rogapīḷito;
Mā vihāro padussīti,
vātarogehi pīḷito.
Saṅkārakūṭā āhitvā,
susānā rathikāhi ca;
Tato saṅghāṭiṃ karitvā,
dhārayiṃ lūkhacīvaraṃ.
Mahābhisakko tasmiṃ me,
guṇe tuṭṭho vināyako;
Lūkhacīvaradhārīnaṃ,
etadagge ṭhapesi maṃ.
Puññapāpaparikkhīṇo,
sabbarogavivajjito;
Sikhīva anupādāno,
nibbāyissamanāsavo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti.
Mogharājattherassāpadānaṃ dasamaṃ.
Kaccāyanavaggo catupaññāsamo.
Tassuddānaṃ
Kaccāno vakkalī thero,
mahākappinasavhayo;
Dabbo kumāranāmo ca,
bāhiyo koṭṭhiko vasī.
Uruveḷakassapo rādho,
mogharājā ca paṇḍito;
Tīṇi gāthāsatānettha,
bāsaṭṭhi ceva piṇḍitā.