Comments
Loading Comment Form...
Loading Comment Form...
“Nibbute lokanāthamhi,
sumedhe aggapuggale;
Pasannacitto sumano,
thūpapūjaṃ akāsahaṃ.
Ye ca khīṇāsavā tattha,
chaḷabhiññā mahiddhikā;
Tehaṃ tattha samānetvā,
saṃghabhattaṃ akāsahaṃ.
Sumedhassa bhagavato,
upaṭṭhāko tadā ahu;
Sumedho nāma nāmena,
anumodittha so tadā.
Tena cittappasādena,
vimānaṃ upapajjahaṃ;
Chaḷāsītisahassāni,
accharāyo ramiṃsu me.
Mameva anuvattanti,
sabbakāmehi tā sadā;
Aññe deve abhibhomi,
puññakammassidaṃ phalaṃ.
Pañcavīsatikappamhi,
varuṇo nāma khattiyo;
Visuddhabhojano āsiṃ,
cakkavattī ahaṃ tadā.
Na te bījaṃ pavapanti,
napi nīyanti naṅgalā;
Akaṭṭhapākimaṃ sāliṃ,
paribhuñjanti mānusā.
Tattha rajjaṃ karitvāna,
devattaṃ puna gacchahaṃ;
Tadāpi edisā mayhaṃ,
nibbattā bhogasampadā.
Na maṃ mittā amittā vā,
hiṃsanti sabbapāṇino;
Sabbesampi piyo homi,
puññakammassidaṃ phalaṃ.
Tiṃsakappasahassamhi,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
gandhālepassidaṃ phalaṃ.
Imasmiṃ bhaddake kappe,
eko āsiṃ janādhipo;
Mahānubhāvo rājāhaṃ,
cakkavattī mahabbalo.
Sohaṃ pañcasu sīlesu,
ṭhapetvā janataṃ bahuṃ;
Pāpetvā sugatiṃyeva,
devatānaṃ piyo ahuṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti.
Pilindavacchattherassāpadānaṃ pañcamaṃ.