Comments
Loading Comment Form...
Loading Comment Form...
“Idaṃ suvaṇṇakāyūraṃ,
muttā veḷuriyā bahū;
Sabbaṃ harassu bhaddante,
mañca dāsīti sāvaya”.
“Oropayassu kalyāṇi,
mā bāḷhaṃ paridevasi;
Na cāhaṃ abhijānāmi,
ahantvā dhanamābhataṃ”.
“Yato sarāmi attānaṃ,
yato pattāsmi viññutaṃ;
Na cāhaṃ abhijānāmi,
aññaṃ piyataraṃ tayā.
Ehi taṃ upagūhissaṃ,
karissañca padakkhiṇaṃ;
Na hi dāni puna atthi,
mama tuyhañca saṅgamo”.
“Na hi sabbesu ṭhānesu,
puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti,
tattha tattha vicakkhaṇā.
Na hi sabbesu ṭhānesu,
puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti,
lahuṃ atthaṃ vicintikā.
Lahuñca vata khippañca,
nikaṭṭhe samacetayi;
Migaṃ puṇṇāyateneva,
sulasā sattukaṃ vadhi.
Yodha uppatitaṃ atthaṃ,
na khippamanubujjhati;
So haññati mandamati,
corova girigabbhare.
Yo ca uppatitaṃ atthaṃ,
khippameva nibodhati;
Muccate sattusambādhā,
sulasā sattukāmivā”ti.
Sulasājātakaṃ tatiyaṃ.