Comments
Loading Comment Form...
Loading Comment Form...
“Kosiyo nāma bhagavā,
cittakūṭe vasī tadā;
Jhāyī jhānarato buddho,
vivekābhirato muni.
Ajjhogāhetvā himavantaṃ,
Nārīgaṇapurakkhato;
Addasaṃ kosiyaṃ buddhaṃ,
Puṇṇamāyeva candimaṃ.
Ukkāsate gahetvāna,
parivāresahaṃ tadā;
Sattarattindivaṃ ṭhatvā,
aṭṭhamena agacchahaṃ.
Vuṭṭhitaṃ kosiyaṃ buddhaṃ,
sayambhuṃ aparājitaṃ;
Pasannacitto vanditvā,
ekaṃ bhikkhaṃ adāsahaṃ.
Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Uppajjiṃ tusite kāye,
ekabhikkhāyidaṃ phalaṃ.
Divasañceva rattiñca,
āloko hoti me sadā;
Samantā yojanasataṃ,
obhāsena pharāmahaṃ.
Pañcapaññāsakappamhi,
cakkavattī ahosahaṃ;
Cāturanto vijitāvī,
jambumaṇḍassa issaro.
Tadā me nagaraṃ āsi,
iddhaṃ phītaṃ sunimmitaṃ;
Tiṃsayojanamāyāmaṃ,
vitthārena ca vīsati.
Sobhanaṃ nāma nagaraṃ,
vissakammena māpitaṃ;
Dasasaddāvivittaṃ taṃ,
sammatāḷasamāhitaṃ.
Na tamhi nagare atthi,
vallikaṭṭhañca mattikā;
Sabbasoṇṇamayaṃyeva,
jotate niccakālikaṃ.
Catupākāraparikkhittaṃ,
tayo āsuṃ maṇimayā;
Vemajjhe tālapantī ca,
vissakammena māpitā.
Dasasahassapokkharañño,
padumuppalachāditā;
Puṇḍarīkehi sañchannā,
nānāgandhasamīritā.
Catunnavutito kappe,
yaṃ ukkaṃ dhārayiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
ukkādhārassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti.
Ukkāsatikattherassāpadānaṃ tatiyaṃ.