Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarassa bhagavato,
Lokajeṭṭhassa tādino;
Vatthaṃ khomaṃ mayā dinnaṃ,
Sayambhussa mahesino.
Taṃ me buddho viyākāsi,
jalajuttaranāmako;
‘Iminā vatthadānena,
hemavaṇṇo bhavissasi.
Dve sampattī anubhotvā,
kusalamūlehi codito;
Gotamassa bhagavato,
kaniṭṭho tvaṃ bhavissasi.
Rāgaratto sukhasīlo,
kāmesu gedhamāyuto;
Buddhena codito santo,
tadā tvaṃ pabbajissasi.
Pabbajitvāna tvaṃ tattha,
kusalamūlena codito;
Sabbāsave pariññāya,
nibbāyissasināsavo’.
Satta kappasahassamhi,
caturo ceḷanāmakā;
Saṭṭhi kappasahassamhi,
upacelā catujjanā.
Pañca kappasahassamhi,
ceḷāva caturo janā;
Sattaratanasampannā,
catudīpamhi issarā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti.
Nandattherassāpadānaṃ tatiyaṃ.