1. Dhammapadapāḷi
  2. 13 Appamaññāvibhaṅga
  3. 13.3 Pañhāpucchaka
  4. 13.3.2 Duka

13.3.2.3 Āsavagocchaka

E
evame2025/7/30

No āsavā, sāsavā, āsavavippayuttā, na vattabbā “āsavā ceva sāsavā cā”ti, sāsavā ceva no ca āsavā, na vattabbā āsavā ceva “āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi. Āsavavippayuttā sāsavā.

15
0

Comments

AboutPrivacy PolicyTerms of Service
EvameEvame