Comments
Loading Comment Form...
Loading Comment Form...
Saññojanañceva saññojanasampayuttañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi.
Saññojanasampayuttañceva no ca saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano akusalo dhammo uppajjati hetupaccayā… tīṇi.
Saññojanañceva saññojanasampayuttaṃ akusalañca saññojanasampayuttañceva no ca saññojanaṃ akusalañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṃkhittaṃ.)
(Sahajātavāropi… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
Saññojano ceva saññojanasampayutto ca akusalo dhammo saññojanassa ceva saññojanasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe tīṇi. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)