Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena cīvaranidahako bhikkhu maṇḍapepi rukkhamūlepi nibbakosepi cīvaraṃ nidahati, undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhaṇḍāgāraṃ sammannituṃ, yaṃ saṃgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana, bhikkhave, sammannitabbo. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Saṃgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammato saṃghena itthannāmo vihāro bhaṇḍāgāraṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Tena kho pana samayena saṃghassa bhaṇḍāgāre cīvaraṃ aguttaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ— yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhaṇḍāgārikassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammato saṃghena itthannāmo bhikkhu bhaṇḍāgāriko. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaṃ vuṭṭhāpenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, bhaṇḍāgāriko vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena saṃghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sammukhībhūtena saṃghena bhājetun”ti.
Tena kho pana samayena saṃgho cīvaraṃ bhājento kolāhalaṃ akāsi. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ— yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammato saṃghena itthannāmo bhikkhu cīvarabhājako. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi—
“kathaṃ nu kho cīvaraṃ bhājetabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭivīsaṃ ṭhapetun”ti.
Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi—
“kathaṃ nu kho sāmaṇerānaṃ cīvarapaṭivīso dātabbo”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātun”ti.
Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uttarantassa sakaṃ bhāgaṃ dātun”ti.
Tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, anukkhepe dinne atirekabhāgaṃ dātun”ti.
Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi—
“kathaṃ nu kho cīvarapaṭivīso dātabbo, āgatapaṭipāṭiyā nu kho udāhu yathāvuḍḍhan”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vikalake tosetvā kusapātaṃ kātun”ti.