Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ jetavane. Tatra kho…pe… etadavoca—
“bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi— ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ, bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā, sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi— ‘yutto kho te, mārisa, sahassayutto ājaññaratho, yassadāni kālaṃ maññasī’ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṃghaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi—
‘Tañhi ete namasseyyuṃ,
pūtidehasayā narā;
Nimuggā kuṇapamhete,
khuppipāsasamappitā.
Kiṃ nu tesaṃ pihayasi,
anāgārāna vāsava;
Ācāraṃ isinaṃ brūhi,
taṃ suṇoma vaco tavā’ti.
‘Etaṃ tesaṃ pihayāmi,
anāgārāna mātali;
Yamhā gāmā pakkamanti,
anapekkhā vajanti te.
Na tesaṃ koṭṭhe openti,
na kumbhi na kaḷopiyaṃ;
Paraniṭṭhitamesānā,
tena yāpenti subbatā.
Sumantamantino dhīrā,
tuṇhībhūtā samañcarā;
Devā viruddhā asurehi,
puthu maccā ca mātali.
Aviruddhā viruddhesu,
attadaṇḍesu nibbutā;
Sādānesu anādānā,
te namassāmi mātalī’ti.
‘Seṭṭhā hi kira lokasmiṃ,
ye tvaṃ sakka namassasi;
Ahampi te namassāmi,
ye namassasi vāsavā’”ti.
Idaṃ vatvāna maghavā,
devarājā sujampati;
Bhikkhusaṃghaṃ namassitvā,
pamukho rathamāruhīti.
Dutiyo vaggo.
Tassuddānaṃ
Devā pana tayo vuttā,
daliddañca rāmaṇeyyakaṃ;
Yajamānañca vandanā,
tayo sakkanamassanāti.